10. Dutiyarāgasuttavaṇṇanā

69. Dasame atarīti tiṇṇo, na tiṇṇo atiṇṇo. Samuddanti saṃsārasamuddaṃ, cakkhāyatanādisamuddaṃ vā. Tadubhayampi duppūraṇaṭṭhena samuddo viyāti samuddaṃ. Atha vā samuddanaṭṭhena samuddaṃ, kilesavassanena sattasantānassa kilesasadanatoti attho. Savīcinti kodhūpāyāsavīcīhi savīciṃ. Vuttañhetaṃ “vīcibhayanti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanan”ti (itivu. 109; ma. ni. 2.162). Sāvaṭṭanti pañcakāmaguṇāvaṭṭehi saha āvaṭṭaṃ. Vuttampi cetaṃ “āvaṭṭabhayanti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanan”ti (itivu. 109; ma. ni. 2.164; a. ni. 4.122). Sagahaṃ sarakkhasanti attano gocaragatānaṃ anatthajananato caṇḍamakaramacchakacchaparakkhasasadisehi visabhāgapuggalehi sahitaṃ. Tathā cāha “sagahaṃ sarakkhasanti kho, bhikkhu, mātugāmassetaṃ adhivacanan”ti (itivu. 109). Atarīti maggapaññānāvāya yathāvuttaṃ samuddaṃ uttari. Tiṇṇoti nittiṇṇo. Pāraṅgatoti tassa samuddassa pāraṃ paratīraṃ nirodhaṃ upagato. Thale tiṭṭhatīti tato eva saṃsāramahoghaṃ kāmādimahoghañca atikkamitvā thale paratīre nibbāne bāhitapāpabrāhmaṇo tiṭṭhatīti vuccati.
Idhāpi gāthā sukkapakkhavaseneva āgatā. Tattha ūmibhayanti yathāvutta-ūmibhayaṃ, bhāyitabbaṃ etasmāti taṃ ūmi bhayaṃ. Duttaranti duratikkamaṃ. Accatārīti atikkami.
Saṅgātigoti rāgādīnaṃ pañcannaṃ saṅgānaṃ atikkantattā pahīnattā saṅgātigo. Atthaṅgato so na pamāṇametīti so evaṃbhūto arahā rāgādīnaṃ pamāṇakaradhammānaṃ accantameva atthaṃ gatattā atthaṅgato, tato eva sīlādidhammakkhandhapāripūriyā ca “ediso sīlena samādhinā paññāyā”ti kenaci pamiṇituṃ asakkuṇeyyo pamāṇaṃ na eti, atha vā anupādisesanibbānasaṅkhātaṃ atthaṃ gato so arahā “imāya nāma gatiyā ṭhito, ediso ca nāmagottenā”ti pamiṇituṃ asakkuṇeyyatāya pamāṇaṃ na eti na upagacchati. Tato eva amohayi maccurājaṃ, tena anubandhituṃ asakkuṇeyyoti vadāmīti anupādisesanibbānadhātuyāva desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge paṭhamapañcamachaṭṭhesu vaṭṭaṃ kathitaṃ, dutiyasattama-aṭṭhamesu vivaṭṭaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.