3. Tatiyavaggo

1. Micchādiṭṭhikasuttavaṇṇanā

70. Tatiyavaggassa paṭhame diṭṭhā mayāti mayā diṭṭhā, mama samantacakkhunā dibbacakkhunā cāti dvīhipi cakkhūhi diṭṭhā paccakkhato viditā. Tena anussavādiṃ paṭikkhipati, ayañca attho idāneva pāḷiyaṃ āgamissati. Kāyaduccaritena samannāgatāti kāyaduccaritena samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ antamaso gihisotāpannānampi guṇaparidhaṃsanena abhūtabbhakkhānena upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādassanahetu samādinnanānāvidhakammā ye ca, micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīmanoduccaritaggahaṇeneva ariyūpavādamicchādiṭṭhīsu gahitāsu punavacanaṃ mahāsāvajjabhāvadassanatthaṃ nesaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha–
“Seyyathāpi, sāriputta, bhikkhu sīlasampanno, samādhisampanno, paññāsampanno, diṭṭheva dhamme aññaṃ ārādheyya; evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya, taṃ cittaṃ appahāya, taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye”ti (ma. ni. 1.149).
Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha–
“Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjataraṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī”ti (a. ni. 1.310).
Taṃ kho panāti-ādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ katvā dassetuṃ āraddhaṃ. Tampi suviññeyyameva.
Gāthāsu micchā manaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso ṭhapetvā. Micchā vācañca bhāsiyāti micchā musāvādādivasena vācaṃ bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā. Atha vā micchā manaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā. Sesapadadvayepi eseva nayo. Idānissa tathā duccaritacaraṇe kāraṇaṃ dasseti appassutoti, attano paresañca hitāvahena sutena virahitoti attho. Apuññakaroti tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha jīviteti idha manussaloke jīvite atiparitte. Tathā cāha “yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo”ti (dī. ni. 2.93; saṃ. ni. 1.145), “appamāyu manussānan”ti (saṃ. ni. 1.145; mahāni. 10) ca. Tasmā bahussuto sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti. Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so upapajjatīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.