2. Sammādiṭṭhikasuttavaṇṇanā

71. Dutiye paṭhamasutte vuttavipariyāyena attho veditabbo.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Nissaraṇiyasuttavaṇṇanā

72. Tatiye nissaraṇiyāti nissaraṇapaṭisaṃyuttā. Dhātuyoti sattasuññasabhāvā. Kāmānanti kilesakāmānañceva vatthukāmānañca. Atha vā kāmānanti kilesakāmānaṃ. Kilesakāmato hi nissaraṇā vatthukāmehipi nissaraṇaṃyeva hoti, na aññathā. Vuttañhetaṃ–
“Na te kāmā yāni citrāni loke,
saṅkapparāgo purisassa kāmo;
tiṭṭhanti citrāni tatheva loke,
athettha dhīrā vinayanti chandan”ti. (A. ni. 6.63).
Nissaraṇanti apagamo. Nekkhammanti paṭhamajjhānaṃ, visesato taṃ asubhārammaṇaṃ daṭṭhabbaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā tatiyamaggaṃ patvā anāgāmimaggena nibbānaṃ sacchikaroti, tassa cittaṃ accantameva kāmehi nissaṭanti idaṃ ukkaṭṭhato kāmānaṃ nissaraṇaṃ veditabbaṃ. Rūpānanti rūpadhammānaṃ, visesena saddhiṃ ārammaṇehi kusalavipākakiriyābhedato sabbesaṃ rūpāvacaradhammānaṃ. Āruppanti arūpāvacarajjhānaṃ. Keci pana “kāmānan”ti padassa “sabbesaṃ kāmāvacaradhammānan”ti atthaṃ vadanti. “Nekkhamman”ti ca “pañca rūpāvacarajjhānānī”ti. Taṃ aṭṭhakathāsu natthi, na yujjati ca. Bhūtanti jātaṃ. Saṅkhatanti samecca sambhuyya paccayehi kataṃ. Paṭiccasamuppannanti kāraṇato nibbattaṃ. Tīhipi padehi tebhūmake dhamme anavasesato pariyādiyati. Nirodhoti nibbānaṃ. Ettha ca paṭhamāya dhātuyā kāmapariññā vuttā, dutiyāya rūpapariññā, tatiyāya sabbasaṅkhatapariññā sabbabhavasamatikkamo vutto.
Gāthāsu kāmanissaraṇaṃ ñatvāti “idaṃ kāmanissaraṇaṃ– evañca kāmato nissaraṇan”ti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo, taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ phusaṃ phusanto. Sesaṃ heṭṭhā vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.