4. Santatarasuttavaṇṇanā

73. Catutthe rūpehīti rūpāvacaradhammehi. Santatarāti atisayena santā. Rūpāvacaradhammā hi kilesavikkhambhanato vitakkādi-oḷārikaṅgappahānato samādhibhūmibhāvato ca santā nāma, āruppā pana tehipi aṅgasantatāya ceva ārammaṇasantatāya ca atisayena santavuttikā, tena santatarāti vuttā. Nirodhoti nibbānaṃ. Saṅkhārāvasesasukhumabhāvappattitopi hi catutthāruppato phalasamāpattiyova santatarā kilesadarathapaṭipassaddhito nibbānārammaṇato ca, kimaṅgaṃ pana sabbasaṅkhārasamatho nibbānaṃ. Tena vuttaṃ “āruppehi nirodho santataro”ti.
Gāthāsu rūpūpagāti rūpabhavūpagā. Rūpabhavo hi idha rūpanti vutto, “rūpūpapattiyā maggaṃ bhāvetī”ti-ādīsu viya. Arūpaṭṭhāyinoti arūpāvacarā. Nirodhaṃ appajānantā, āgantāro punabbhavanti etena rūpārūpāvacaradhammehi nirodhassa santabhāvameva dasseti. Arūpesu asaṇṭhitāti arūparāgena arūpabhavesu appatiṭṭhahantā, tepi parijānantāti attho. Nirodhe ye vimuccantīti ettha yeti nipātamattaṃ. Sesaṃ heṭṭhā vuttanayameva.

Catutthasuttavaṇṇanā niṭṭhitā.