2. Sakkārasuttavaṇṇanā

81. Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti sakkārahetunā, sakkārahetukena vā. Sakkārañhi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā “sakkāraṃ nibbattessāmā”ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ– “sakkārena abhibhūtā pariyādinnacittā”ti. Tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti khepitacittā, icchācārena mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ ñatvā pacchā asakkatā honti, tādise sandhāya vuttaṃ “sakkārena ca asakkārena cā”ti.
Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi cetaṃ–
“Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā”ti. (Saṃ. ni. 1.183; a. ni. 4.68; cūḷava. 335).
Sādhūnaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo nidassetabbā. Vuttampi cetaṃ–
“Kisañhi vacchaṃ avakiriya daṇḍakī,
ucchinnamūlo sajano saraṭṭho;
kukkuḷanāme nirayamhi paccati,
tassa phuliṅgāni patanti kāye.
“Yo saññate pabbajite avañcayi,
dhammaṃ bhaṇante samaṇe adūsake;
taṃ nāḷikeraṃ sunakhā parattha,
saṅgamma khādanti viphandamānaṃ”. (Jā. 2.17.70-71).
“Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;
sapārisajjo ucchinno, majjhāraññaṃ tadā ahū”ti. (Jā. 2.19.96).
Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo nidassetabbā.
Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na vikampatīti na calati, ekaggabhāvena tiṭṭhati. Kassa pana na calatīti āha “appamādavihārino”ti. Yo pamādakaradhammānaṃ rāgādīnaṃ suṭṭhu pahīnattā appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti phalasamāpatti-atthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.