4. Catutthavaggo

1. Vitakkasuttavaṇṇanā

80. Catutthavaggassa paṭhame akusalavitakkāti akosallasambhūtā vitakkā, micchāvitakkāti attho. Anavaññattipaṭisaṃyuttoti ettha anavaññattīti anavaññā parehi attano ahīḷitatā aparibhūtatā, “aho vata maṃ pare na avajāneyyun”ti evaṃ pavatto icchācāro, tāya anavaññattiyā paṭisaṃyutto saṃsaṭṭho, taṃ vā ārabbha pavatto anavaññattipaṭisaṃyutto vitakko. Tasmā “kathaṃ nu kho maṃ pare gahaṭṭhā ceva pabbajitā ca na orakato daheyyun”ti sambhāvanakamyatāya icchācāre, ṭhatvā pavattitavitakkassetaṃ adhivacanaṃ. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Parānuddayatāpaṭisaṃyuttoti paresu anuddayatāpatirūpakena gehasitapemena paṭisaṃyutto. Yaṃ sandhāya vuttaṃ–
“Saṃsaṭṭho viharati rājūhi rājamahāmattehi brāhmaṇehi gahapatikehi titthiyehi titthiyasāvakehi sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjatī”ti (saṃ. ni. 3.3; 4.241; vibha. 888).
Gāthāsu anavaññattiyā paṭisaṃyutto puggalo anavaññattisaṃyutto. Lābhasakkāre gāravo etassa, na dhammeti lābhasakkāragāravo. Sukhadukkhesu amā saha bhavāti amaccā, sahāyasadisā upaṭṭhākā. Tehi gehasitapemavasena saha nandanasīlo sahanandī amaccehi, iminā parānuddayatāpaṭisaṃyuttaṃ vitakkaṃ dasseti. Ārā saṃyojanakkhayāti imehi tīhi vitakkehi abhibhūto puggalo saṃyojanakkhayato arahattato dūre, tassa taṃ dullabhanti attho.
Puttapasunti putte ca pasavo ca. Puttasaddena cettha dārādayo; pasusaddena assamahiṃsakhettavatthādayo ca saṅgahitā. Vivāheti vivāhakārāpane. Iminā āvāhopi saṅgahito. Saṃharānīti pariggahāni, parikkhārasaṅgahānīti attho. “Santhavānī”ti ca paṭhanti, mittasanthavānīti attho. Sabbattha hitvāti sambandho. Bhabbo so tādiso bhikkhūti so yathāvuttaṃ sabbaṃ papañcaṃ pariccajitvā yathā satthārā vuttāya sammāpaṭipattiyā, tathā passitabbato tādiso saṃsāre bhayaṃ ikkhatīti bhikkhu uttamaṃ sambodhiṃ arahattaṃ pattuṃ arahati.

Paṭhamasuttavaṇṇanā niṭṭhitā.