10. Parihānasuttavaṇṇanā

79. Dasame parihānāya saṃvattantīti avuddhiyā bhavanti, maggādhigamassa paripanthāya honti. Adhigatassa pana maggassa parihāni nāma natthi. “Tayo dhammā”ti dhammādhiṭṭhānavasena uddiṭṭhadhamme puggalādhiṭṭhānāya desanāya vibhajanto “idha, bhikkhave, sekho bhikkhū”ti-ādimāha.
Tattha kammaṃ āramitabbato ārāmo etassāti kammārāmo. Kamme ratoti kammarato. Kammārāmataṃ kammābhiratiṃ anuyutto payuttoti kammārāmatamanuyutto. Tattha kammaṃ nāma itikattabbaṃ kammaṃ, seyyathidaṃ– cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, pattatthavikaṃ, aṃsabandhanaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīti evamādīnaṃ upakaraṇānaṃ karaṇaṃ, yañca vihāre khaṇḍaphullādipaṭisaṅkharaṇaṃ Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyetaṃ vuttaṃ. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattādikaraṇavelāyaṃ cetiyaṅgaṇavattādīni karoti, manasikāravelāyaṃ manasikāraṃ karoti sabbatthakakammaṭṭhāne vā pārihāriyakammaṭṭhāne vā, na so kammārāmo nāma. Tassa taṃ–
“Yāni kho pana tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātun”ti (dī. ni. 3.345; a. ni. 10.18)–

Ādinā satthārā anuññātakaraṇameva hoti.

Bhassārāmoti yo bhagavatā paṭikkhittarājakathādivasena rattindivaṃ vītināmeti, ayaṃ bhasse pariyantakārī na hotīti bhassārāmo nāma. Yo pana rattimpi divāpi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? “Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ– dhammī vā kathā, ariyo vā tuṇhībhāvo”ti (ma. ni. 1.273) vuttavidhiṃyeva paṭipannoti.
Niddārāmoti yo yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ, passasukhaṃ, middhasukhaṃ anuyuñjati, yo ca gacchantopi nisinnopi ṭhitopi thinamiddhābhibhūto niddāyati, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo, tenevāha–
“Abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā”ti (ma. ni. 1.387).
Ettha ca puthujjanakalyāṇakopi sekhotveva veditabbo. Tasmā tassa sabbassapi visesādhigamassa itaresaṃ upari visesādhigamassa ca parihānāya vattantīti veditabbaṃ. Sukkapakkhassa vuttavipariyāyena atthavibhāvanā veditabbā.
Gāthāsu uddhatoti cittavikkhepakarena uddhaccena uddhato avūpasanto. Appakiccassāti anuññātassapi vuttappakārassa kiccassa yuttappayuttakāleyeva karaṇato appakicco assa bhaveyya. Appamiddhoti “divasaṃ caṅkamena nisajjāyā”ti-ādinā vuttajāgariyānuyogena niddārahito assa. Anuddhatoti bhassārāmatāya uppajjanakacittavikkhepassa abhassārāmo hutvā parivajjanena na uddhato vūpasantacitto, samāhitoti attho. Sesaṃ pubbe vuttanayattā suviññeyyameva. Iti imasmiṃ vagge paṭhamadutiyapañcamachaṭṭhasattama-aṭṭhamanavamesu suttesu vaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.