9. Dhātusosaṃsandanasuttavaṇṇanā

78. Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgatāya yathādhātu yathā-ajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā, paṇītajjhāsayā. Sace hi ācariyupajjhāyā na sīlavanto antevāsikasaddhivihārikā ca sīlavanto, te ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppabhikkhūyeva upasaṅkamanti. Sace pana ācariyupajjhāyā sīlavanto, itare na sīlavanto, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahi eva, atha kho atītānāgatepīti dassento “atītampi, bhikkhave”ti-ādimāha. Saṅkhepato saṃkilesadhammesu abhiniviṭṭhā hīnādhimuttikā vodānadhammesu abhiniviṭṭhā kalyāṇādhimuttikā.
Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? Ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekasmiṃ gāme bhikkhācāraṃ caranti. Te manussā bahuṃ bhattaṃ āharitvā pattāni pūretvā “yathāsabhāgaṃ paribhuñjathā”ti vatvā uyyojesuṃ. Bhikkhū āhaṃsu “āvuso, manussā dhātusaṃyuttakamme payojentī”ti. Evaṃ ajjhāsayadhātu niyāmetīti. Dhātusaṃyuttena ayamattho dīpetabbo– gijjhakūṭapabbatasmiñhi gilānaseyyāya nipanno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi “passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ, bhante. Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā”ti (saṃ. ni. 2.99) sabbaṃ vitthāretabbaṃ.
Gāthāsu saṃsaggāti saṃkilesato sahavāsādivasena samāyogato, atha vā dassanasaṃsaggo, savanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti evaṃ pañcavidhe saṃsagge yato kutoci saṃsaggato. Vanatho jātoti kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena kāyavivekādinā pubbabhāge chijjitvā puna accantāsaṃsaggena samucchedavivekena chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca dassito hoti.
Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusītapuggale vajjetvā kalyāṇādhimuttike āraddhavīriye sevantena asaṃsaggena saṃsaggajo vanatho chinditabboti yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva ādīnavaṃ pakāsetuṃ “parittaṃ dārun”ti-ādimāha.
Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma, sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya tena katasaṃsaggo sādhujīvīpi parisuddhājīvo parisuddhasīlopi samāno hīnasaṃsaggato uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva sīdati. Tasmāti yasmā evaṃ anatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ. Tato eva hīnavīriyaṃ nibbīriyaṃ akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyehi paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti.

Navamasuttavaṇṇanā niṭṭhitā.