8. Bhidurasuttavaṇṇanā

77. Aṭṭhame bhidurāyanti bhiduro ayaṃ. Kāyoti rūpakāyo. So hi aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena, evaṃ kucchitānaṃ jegucchānaṃ āyo uppattidesotipi kāyo. Tatrāyaṃ vacanattho– āyanti etthāti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyotipi kāyo Atthato pana catusantativasena pavattamānānaṃ bhūtupādāyadhammānaṃ puñjo. Idaṃ vuttaṃ hoti– bhikkhave, ayaṃ catumahābhūtamayo rūpakāyo bhiduro bhedanasīlo bhedanasabhāvo khaṇe khaṇe viddhaṃsanasabhāvoti. “Bhindarāyan”tipi pāṭho, so evattho. Viññāṇanti tebhūmakaṃ kusalādicittaṃ. Vacanattho pana– taṃ taṃ ārammaṇaṃ vijānātīti viññāṇaṃ. Yañhi sañjānanapajānanavidhuraṃ ārammaṇavijānanaṃ upaladdhi, taṃ viññāṇaṃ. Virāgadhammanti virajjanadhammaṃ, palujjanasabhāvanti attho. Sabbe upadhīti khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ete “upadhīyati ettha dukkhan”ti upadhisaññitā sabbepi upādānakkhandhakilesābhisaṅkhārapañcakāmaguṇadhammā hutvā abhāvaṭṭhena aniccā, udayabbayappaṭipīḷanaṭṭhena dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbasabhāvatāya pakativijahanaṭṭhena vipariṇāmadhammā. Evamettha aniccadassanasukhatāya rūpadhamme viññāṇañca visuṃ gahetvā puna upadhivibhāgena sabbepi tebhūmakadhamme ekajjhaṃ gahetvā aniccadukkhānupassanāmukhena tathābujjhanakānaṃ puggalānaṃ ajjhāsayena sammasanacāro.kathito. Kāmañcettha lakkhaṇadvayameva pāḷiyaṃ āgataṃ, “yaṃ dukkhaṃ, tadanattā”ti (saṃ. ni. 3.15) pana vacanato dukkhalakkhaṇeneva anattalakkhaṇampi dassitamevāti veditabbaṃ.
Gāthāyaṃ upadhīsu bhayaṃ disvāti upadhīsu bhayatupaṭṭhānañāṇavasena bhayaṃ disvā, tesaṃ bhāyitabbataṃ passitvā. Iminā balavavipassanaṃ dasseti. Bhayatupaṭṭhānañāṇameva hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati. Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñāṇaṃ maggena ghaṭetvā maggaparamparāya arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? Sampatvā paramaṃ santinti paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā hotīti. Tenāha–
“Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā”ti; (theragā. 606);

aṭṭhamasuttavaṇṇanā niṭṭhitā;