7. Sukhapatthanāsuttavaṇṇanā

76. Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce gahaṭṭhasīlaṃ, pabbajito ce catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā avītikkamanto sammadeva gopeyya. Pasaṃsā me āgacchatūti “mama kalyāṇo kittisaddo āgacchatū”ti icchanto paṇḍito sappañño sīlaṃ rakkheyya. Sīlavato hi gahaṭṭhassa tāva “asuko asukakulassa putto sīlavā kalyāṇadhammo saddho pasanno dāyako kārako”ti-ādinā parisamajjhe kalyāṇo kittisaddo abbhuggacchati, pabbajitassa “asuko nāma bhikkhu sīlavā vattasampanno sorato sukhasaṃvāso sagāravo sappatisso”ti-ādinā…pe… abbhuggacchatīti. Vuttañhetaṃ–
“Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī”ti (a. ni. 5.213; udā. 76; mahāva. 285).
Tathā
“Ākaṅkheyya ce, bhikkhave, bhikkhu– ‘sabrahmacārīnaṃ piyo cassaṃ manāpo, garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī”ti-ādi (ma. ni. 1.65).
Bhogā me uppajjantūti ettha gahaṭṭhassa tāva sīlavato kalyāṇadhammassa yena yena sippaṭṭhānena jīvikaṃ kappeti– yadi kasiyā, yadi vaṇijjāya, yadi rājaporisena, taṃ taṃ yathākālaṃ yathāvidhiñca ativiya appamattabhāvato athassa anuppannā ceva bhogā uppajjanti, uppannā ca bhogā phātiṃ gamissanti. Pabbajitassa pana sīlācārasampannassa appamādavihārissa sato sīlasampannassa sīlasampadāya appicchatādiguṇesu ca pasannā manussā uḷāruḷāre paccaye abhiharanti, evamassa anuppannā ceva bhogā uppajjanti, uppannā ca thirā honti. Tathā hi vuttaṃ–
“Puna caparaṃ, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchatī”ti (a. ni. 5.213; udā. 76; mahāva. 285).
Tathā–
“Ākaṅkheyya ce, bhikkhave, bhikkhu– ‘lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan’ti, sīlesvevassa paripūrakārī”ti (ma. ni. 1.65) ca–

Sesaṃ vuttanayameva.

Gāthāsu patthayānoti patthayanto. Tayo sukheti tīṇi sukhāni. Vittalābhanti dhanalābhaṃ, bhoguppattinti attho. Visesato cettha pasaṃsāya cetasikasukhaṃ, bhogehi kāyikasukhaṃ, itarena upapattisukhaṃ; tathā paṭhamena diṭṭhadhammasukhaṃ, tatiyena samparāyasukhaṃ, dutiyena ubhayasukhaṃ gahitanti veditabbaṃ.
Idāni pasaṃsādikāraṇassa sīlassa viya pasaṃsādīnampi visesakāraṇaṃ pāpamittaparivajjanaṃ kalyāṇamittasevanañca ādīnavānisaṃsehi saddhiṃ dassento “akaronto”ti-ādimāha. Tattha saṅkiyoti pāpasmiṃ parisaṅkitabbo “addhā iminā pāpaṃ kataṃ vā karissati vā, tathā hesa pāpapurisehi saddhiṃ sañcaratī”ti. Assāti imassa pāpajanasevino puggalassa upari, assa vā puggalassa avaṇṇo abhūtopi pāpajanasevitāya ruhati virūḷhiṃ vepullaṃ āpajjati pattharati. Assāti vā bhummatthe sāmivacanaṃ, tasmiṃ puggaleti attho. Sa ve tādisako hotīti yo yādisaṃ pāpamittaṃ vā kalyāṇamittaṃ vā bhajati upasevati ca, so puggalo bhūmibhāgavasena udakaṃ viya tādisova hoti, pāpadhammo kalyāṇadhammo vā hoti. Kasmā? Sahavāso hi tādiso; yasmā sahavāso saṃsaggo uparāgo viya phalikamaṇīsu purisa-upanissayabhūtaṃ puggalākāraṃ gāhāpeti, tasmā pāpapuggalena saha vāso na kātabboti adhippāyo.
Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho pāpapuggalo sayampi, tathā taṃ phusanto. Saro diddho kalāpaṃ vāti yathā nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya.
Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā tagarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti.
Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso ādīnavo ānisaṃso ca, tasmā pattapuṭasseva palāsapuṭassa viya duggandhasugandhavatthusaṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi asanto nirayaṃ nenti, santo pāpenti suggatinti. Iti bhagavā paṭhamagāthāya yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti.

Sattamasuttavaṇṇanā niṭṭhitā.