6. Avuṭṭhikasuttavaṇṇanā

75. Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotanto ekaṃ udakabindumpi apātetvā vigacchati, tathūpamo ekacco puggaloti dassento āha “avuṭṭhikasamo”ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti hi padesavassī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ dasseti “padesavassī”ti. Sabbatthābhivassīti sabbasmiṃ pathavīpabbatasamuddādike jagatippadese abhivassimeghasamo. Ekacco hi sakalacakkavāḷagabbhaṃ pattharitvā sabbatthakameva abhivassati, taṃ cātuddīpikamahāmeghaṃ ekaccassa puggalassa upamaṃ katvā vuttaṃ “sabbatthābhivassī”ti.
Sabbesānanti sabbesaṃ, ayameva vā pāṭho. Na dātā hotīti adānasīlo hoti, thaddhamaccharitāya na kassaci kiñci detīti attho. Idāni dānassa khettaṃ deyyadhammañca vibhāgena dassetuṃ “samaṇabrāhmaṇā”ti-ādimāha. Tattha samitapāpasamaṇā ceva pabbajjamattasamaṇā ca bāhitapāpabrāhmaṇā ceva jātimattabrāhmaṇā ca idha “samaṇabrāhmaṇā”ti adhippetā. Kapaṇā nāma duggatā daliddamanussā. Addhikā nāma pathāvino paribbayavihīnā. Vanibbakā nāma ye “iṭṭhaṃ detha kantaṃ manāpaṃ kālena anavajjaṃ udaggacittā pasannacittā, evaṃ dentā gacchatha sugatiṃ, gacchatha brahmalokan”ti-ādinā nayena dāne niyojentā dānassa vaṇṇaṃ thomentā vicaranti. Yācakā nāma ye kevalaṃ “muṭṭhimattaṃ detha, pasatamattaṃ detha, sarāvamattaṃ dethā”ti appakampi yācamānā vicaranti. Tattha samaṇabrāhmaṇaggahaṇena guṇakhettaṃ upakārikhettañca dasseti, kapaṇādiggahaṇena karuṇākhettaṃ. Annanti yaṃkiñci khādanīyaṃ bhojanīyaṃ. Pānanti ambapānādipānakaṃ. Vatthanti nivāsanapārupanādi-acchādanaṃ. Yānanti rathavayhādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālāti ganthitāganthitabhedaṃ sabbaṃ pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ pisitaṃ apisitaṃ gandhūpakaraṇañca. Vilepananti chavirāgakaraṇaṃ. Seyyāti mañcapīṭhādi ceva pāvārakojavādi ca sayitabbavatthu. Seyyaggahaṇena cettha āsanampi gahitanti daṭṭhabbaṃ. Āvasathanti vātātapādiparissayavinodanaṃ patissayaṃ. Padīpeyyanti dīpakapallikādipadīpūpakaraṇaṃ.
Evaṃ kho, bhikkhaveti vijjamānepi deyyadhamme paṭiggāhakānaṃ evaṃ dātabbavatthuṃ sabbena sabbaṃ adento puggalo avassikameghasadiso hoti. Idaṃ vuttaṃ hoti– bhikkhave, yathā so megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā na kiñci vassi vigacchati, evameva yo uḷāraṃ vipulañca bhogaṃ saṃharitvā gehaṃ āvasanto kassaci kaṭacchumattaṃ bhikkhaṃ vā uḷuṅkamattaṃ yāguṃ vā adatvā vigacchati, vivaso maccuvasaṃ gacchati, so avuṭṭhikasamo nāma hotīti. Iminā nayena sesesupi nigamanaṃ veditabbaṃ. Imesu ca tīsu puggalesu paṭhamo ekaṃseneva garahitabbo, dutiyo pasaṃsanīyo, tatiyo, pasaṃsanīyataro. Paṭhamo vā ekanteneva sabbanihīno, dutiyo majjhimo, tatiyo uttamoti veditabbo.
Gāthāsu samaṇeti upayogavasena bahuvacanaṃ tathā sesesupi. Laddhānāti labhitvā, samaṇe dakkhiṇeyye pavāretvā puṭṭho na saṃvibhajati. Annaṃ pānañca bhojananti annaṃ vā pānaṃ vā aññaṃ vā bhuñjitabbayuttakaṃ bhojanaṃ, taṃ na saṃvibhajati. Ayañhettha saṅkhepattho– yo atthikabhāvena upagate sampaṭiggāhake labhitvā annādinā saṃvibhāgamattampi na karoti, kiṃ so aññaṃ dānaṃ dassati, taṃ evarūpaṃ thaddhamacchariyaṃ purisādhamaṃ nihīnapuggalaṃ paṇḍitā avuṭṭhikasamoti āhu kathayantīti.
Ekaccānaṃ na dadātīti vijjamānepi mahati dātabbadhamme ekesaṃ sattānaṃ tesu kodhavasena vā, deyyadhamme lobhavasena vā na dadāti. Ekaccānaṃ pavecchatīti ekesaṃyeva pana dadāti. Medhāvinoti paññavanto paṇḍitā janā.
Subhikkhavācoti yo upagatānaṃ yācakānaṃ “annaṃ detha, pānaṃ dethā”ti-ādinā taṃ taṃ dāpeti, so sulabhabhikkhatāya subhikkhā vācā etassāti subhikkhavāco. “Subhikkhavassī”tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassitamahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi “detha dethā”ti bhāsati.
Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ “yathāpi megho”ti-ādi vuttaṃ. Tatrāyaṃ saṅkhepattho– yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā tannibbattena annena pānena aññena ca deyyadhammena patte sampatte vanibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti sampavāretīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.