Velāmasuttādivasenapi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.
Lokiyasaraṇagamanañcettha tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa pana saṃkileso natthi. Lokiyassa ca saraṇagamanassa duvidho bhedo– sāvajjo, anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.
Vodānampi ca lokiyasseva yassa hi saṃkileso, tasseva tato vodānena bhavitabbaṃ. Lokuttaraṃ pana niccavodānamevāti.
Pāṇātipātāti ettha pāṇassa saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha khandhasantāno, yo sattoti voharīyati, paramatthato rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedaka-upakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Yāya hi cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā purimasadisā na uppajjanti, visadisā eva uppajjanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhūpakkamāni hi bhūtāni purimabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na hontīti. “Kāyavacīdvārānaṃ aññataradvārappavattā”ti idaṃ manodvāre pavattāya vadhakacetanāya pāṇātipātatāsambhavadassanaṃ. Kulumbasuttepi hi “idhekacco samaṇo vā brāhmaṇo vā iddhimā ceto vasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā anupekkhitā hotī”ti vijjāmayiddhi adhippetā. Sā ca vacīdvāraṃ muñcitvā na sakkā nibbattetunti vacīdvāravaseneva nippajjati. Ye pana “bhāvanāmayiddhi tattha adhippetā”ti vadanti, tesaṃ vādo kusalattikavedanattikavitakkattikabhūmantarehi virujjhati.
Svāyaṃ pāṇātipāto guṇarahitesu tiracchānagatādīsu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatādīhi mahāsāvajjo, guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo.
Ettha ca payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthumahantatāpi cetanāya balavabhāvassa kāraṇaṃ. Iti ubhayampetaṃ cetanābalavabhāveneva mahāsāvajjatāya hetu hoti. Tathā hantabbassa mahāguṇabhāve tattha pavatta-upakāracetanā viya khettavisesanipphattiyā apakāracetanāpi balavatī tibbatarā uppajjatīti tassa mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthu-ādipaccayānaṃ amahattepi guṇamahantatādipaccayehi cetanāya balavabhāvavaseneva mahāsāvajjatā veditabbā.
Tassa pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti pañca sambhārā. Pañcasambhārayutto pāṇātipātoti pañcasambhārāvinimutto daṭṭhabbo. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti, upakkamo vadhakacetanāsamuṭṭhāpito. Tassa cha payogā– sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Tesu sahatthena nibbatto sāhatthiko. Paresaṃ āṇāpanavasena pavatto āṇattiko. Ususatti-ādīnaṃ nissajjanavasena pavatto nissaggiyo. Opātakhaṇanādivasena pavatto thāvaro. Āthabbaṇikādīnaṃ viya mantaparijappanapayogo vijjāmayo. Dāṭhākoṭṭanādīnaṃ viya kammavipākajiddhimayo.
Etthāha– khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu, ko hantā, ko vā haññati? Yadi cittacetasikasantāno, so arūpitāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati, yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu saṅkhāresu bhaveyya anāgatesu paccuppannesu vā. Tattha na tāva atītesu anāgatesu ca sambhavati tesaṃ avijjamānasabhāvattā, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhattā ca saṅkhārānaṃ kassa so payogo, khaṇikabhāvena vadhādhippāyasamakālameva bhijjanakassa yāva kiriyāpariyosānakālamanavaṭṭhānato kassa vā pāṇātipāto kammabandhoti?
Vuccate– yathāvuttavadhakacetanāsamaṅgī saṅkhārānaṃ puñjo sattasaṅkhāto hantā. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matoti vohārassa vatthubhūto yathāvuttavadhappayogākaraṇe pubbe viya uddhaṃ pavattanāraho rūpārūpadhammapuñjo haññati, cittacetasikasantāno eva vā. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya bhūtarūpesu katappayogavasena jīvitindriyavicchedena sopi vicchijjatīti na pāṇātipātassa asambhavo, nāpi ahetuko, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānañca saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, nirīhakesupi saṅkhāresu yathāpaccayaṃ uppajjitvā atthibhāvamatteneva attano attano anurūpaphaluppādananiyatāni kāraṇāniyeva karontīti vuccati, yathā padīpo pakāsetīti, tatheva ghātakavohāro. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito, santānavasena vattamānasseva pana icchitoti attheva pāṇātipātena kammabandho. Santānavasena vattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti. Ayañca vicāraṇā adinnādānādīsupi yathāsambhavaṃ vibhāvetabbā. Tasmā pāṇātipātā. Na paṭiviratāti appaṭiviratā.
Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino tadādāyaka-upakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Tathā khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Vatthumahantatāya payogamahantatāya ca. Vatthusamatte pana sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Vatthuguṇānaṃ pana samabhāve sati kilesānaṃ payogassa ca mudubhāve appasāvajjaṃ, tibbabhāve mahāsāvajjaṃ.
Tassa pañca sambhārā– parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā. Ettha ca mantaparijappanena parasantakaharaṇaṃ vijjāmayo payogo. Vinā mantena tādisena iddhānubhāvasiddhena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ iddhimayo payogoti veditabbo.
Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo, itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññapurisā. Svāyaṃ micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Guṇarahitepi ca abhibhavitvā micchā carantassa mahāsāvajjo, ubhinnaṃ samānacchandatāya appasāvajjo. Samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo. Tassa cattāro sambhārā– agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipatti-adhivāsananti. Tattha attano ruciyā pavattitassa tayo, balakkārena pavattitassa tayoti anavasesaggahaṇena cattāro daṭṭhabbā, atthasiddhi pana tīheva. Eko payogo sāhatthikova.
Musāti visaṃvādanapurekkhārassa atthabhañjako kāyavacīpayogo, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Tasmā atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññāpanapayogasamuṭṭhāpikā cetanā musāvādo.
So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanavasena vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena “ajja gāme telaṃ nadī maññe sandatī”ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana “diṭṭhan”ti-ādinā nayena vadantānaṃ mahāsāvajjo. Tathā yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo. Kilesānaṃ mudutibbatāvasena ca appasāvajjamahāsāvajjatā labbhateva.
Tassa cattāro sambhārā– atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Visaṃvādanādhippāyena hi payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi eko sambhāro veditabbo. Keci pana “abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānananti tayo sambhārā”ti vadanti. Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti, sanniṭṭhāpakacetanāya pavattattā kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakammunā bajjhati.
Surāti piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanāya taṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ. Lakkhaṇato pana yathāvuttassa surāmerayasaṅkhātassa majjassa bījato paṭṭhāya madavasena kāyadvārappavattā pamādacetanā surāmerayamajjapamādaṭṭhānaṃ. Tassa majjabhāvo, pātukamyatācittaṃ, tajjo vāyāmo, ajjhoharaṇanti cattāro sambhārā. Akusalacitteneva cassa pātabbato ekantena sāvajjabhāvo Ariyasāvakānaṃ pana vatthuṃ ajānantānampi mukhaṃ na pavisati, pageva jānantānaṃ. Aḍḍhapasatamattassa pānaṃ appasāvajjaṃ, addhāḷhakamattassa pānaṃ tato mahantaṃ mahāsāvajjaṃ, kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ karontassa mahāsāvajjameva. Pāpakammañhi pāṇātipātaṃ patvā khīṇāsave mahāsāvajjaṃ, adinnādānaṃ patvā khīṇāsavassa santake mahāsāvajjaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkame, musāvādaṃ patvā musāvādena saṅghabhede, surāpānaṃ patvā kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ mahāsāvajjaṃ. Sabbehipi cetehi musāvādena saṅghabhedova mahāsāvajjo. Tañhi katvā kappaṃ niraye paccati.
Idāni etesu sabhāvato, ārammaṇato, vedanato, mūlato, kammato, phalatoti chahi ākārehi vinicchayo veditabbo. Tattha sabhāvato pāṇātipātādayo sabbepi cetanāsabhāvāva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇoti eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, surāpānaṃ saṅkhārārammaṇaṃ. Vedanato pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Sanniṭṭhāpakacittena pana ubhayampi majjhattavedanaṃ na hoti. Musāvādo tivedano. Mūlato pāṇātipāto dosamohavasena dvimūlako, adinnādānaṃ musāvādo ca dosamohavasena vā lobhamohavasena vā, micchācāro surāpānañca lobhamohavasena dvimūlaṃ. Kammato musāvādoyevettha vacīkammaṃ, sesaṃ catubbidhampi kāyakammameva. Phalato sabbepi apāyūpapattiphalā ceva sugatiyampi appāyukatādinānāvidha-aniṭṭhaphalā cāti evamettha sabhāvādito vinicchayo veditabbo.
Appaṭiviratāti samādānaviratiyā sampattaviratiyā ca abhāvena na paṭiviratā. Dussīlāti tato eva pañcasīlamattassāpi abhāvena nissīlā. Pāpadhammāti lāmakadhammā, hīnācārā. Pāṇātipātā paṭiviratoti sikkhāpadasamādānena pāṇātipātato virato, ārakā ṭhito. Esa nayo sesesupi.
Idhāpi pāṇātipātāveramaṇi-ādīnaṃ sabhāvato ārammaṇato vedanato, mūlato, kammato, samādānato, bhedato, phalato ca viññātabbo vinicchayo. Tattha sabhāvato pañcapi cetanāyopi honti viratiyopi, virativasena pana desanā āgatā. Yā pāṇātipātā viramantassa “yā tasmiṃ samaye pāṇātipātā ārati viratī”ti evaṃ vuttā kusalacittasampayuttā virati. Sā pabhedato tividhā– sampattavirati, samādānavirati, samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā “ayuttametaṃ amhākaṃ kātun”ti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ sikkhāpadasamādāne taduttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassā uppattito paṭṭhāya ariyapuggalānaṃ “pāṇaṃ ghātessāmā”ti cittampi na uppajjati. Tāsu samādānavirati idhādhippetā.
Ārammaṇato pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādi-ārammaṇāyeva ete kusaladhammā pāṇātipātādīni dussīlyāni pajahanti. Vedanato sabbāpi sukhavedanāva.
Mūlato ñāṇasampayuttacittena viramantassa alobha-adosa-amohavasena timūlā honti, ñāṇavippayuttacittena viramantassa alobha-adosavasena dvimūlā. Kammato musāvādā veramaṇi vacīkammaṃ sesā kāyakammaṃ. Samādānato aññassa garuṭṭhāniyassa santike taṃ alabhantena sayameva vā pañca sīlāni ekajjhaṃ pāṭiyekkaṃ vā samādiyantena samādinnāni honti. Bhedato gahaṭṭhānaṃ yaṃ yaṃ vītikkantaṃ, taṃ tadeva bhijjati, itaraṃ na bhijjati. Kasmā? Gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva rakkhanti. Pabbajitānaṃ pana ekasmiṃ vītikkante sabbāni bhijjantīti.
Phalatoti pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā, ārohapariṇāhasampatti, javanasampatti, suppatiṭṭhitapādatā, cārutā, mudutā, sucitā, sūratā, mahabbalatā, vissaṭṭhavacanatā, sattānaṃ piyamanāpatā, abhijjaparisatā, acchambhitā, duppadhaṃsiyatā, parūpakkamena amaraṇatā, mahāparivāratā, suvaṇṇatā, susaṇṭhānatā, appābādhatā, asokatā, piyamanāpehi avippayogo, dīghāyukatāti evamādīni phalāni.
Adinnādānā veramaṇiyā mahādhanadhaññatā, anantabhogatā, thirabhogatā, icchitānaṃ bhogānaṃ khippaṃ paṭilābho, rājādīhi asādhāraṇabhogatā, uḷārabhogatā, tattha tattha jeṭṭhakabhāvo, natthibhāvassa ajānanatā, sukhavihāritāti evamādīni.
Abrahmacariyā veramaṇiyā vigatapaccatthikatā, sabbasattānaṃ piyamanāpatā, annapānavatthacchādanādīnaṃ lābhitā, sukhasupanatā, sukhapaṭibujjhanatā, apāyabhayavimokkho, itthibhāvanapuṃsakabhāvānaṃ abhabbatā, akkodhanatā, saccakāritā, amaṅkutā, ārādhanasukhatā, paripuṇṇindriyatā, paripuṇṇalakkhaṇatā, nirāsaṅkatā, appossukkatā, sukhavihāritā, akutobhayatā, piyavippayogābhāvoti evamādīni. Yasmā pana micchācārāveramaṇiyā phalānipi ettheva antogadhāni, tasmā (abrahmacariyā veramaṇiyā).
Musāvādā veramaṇiyā vippasannindriyatā, vissaṭṭhamadhurabhāṇitā, samasitasuddhadantatā, nātithūlatā, nātikisatā, nātirassatā, nātidīghatā, sukhasamphassatā, uppalagandhamukhatā, sussūsakaparisatā, ādeyyavacanatā, kamaladalasadisamudulohitatanujivhatā, alīnatā, anuddhatatāti evamādīni.
Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu kiccakaraṇīyesu appamādatā, ñāṇavantatā, sadā upaṭṭhitassatitā, uppannesu kiccakaraṇīyesu ṭhānuppattikapaṭibhānavantatā analasatā, ajaḷatā, anummattatā, acchambhitā, asārambhitā, anissukitā, amaccharitā, saccavāditā, apisuṇa-apharusa-asamphappalāpavāditā, kataññutā kataveditā, cāgavantatā, sīlavantatā, ujukatā, akkodhanatā, hirottappasampannatā ujudiṭṭhitā, mahantatā, paṇḍitatā, atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātāveramaṇi-ādīnampi sabhāvādito vinicchayo veditabbo.
Sīlavāti yathāvuttapañcasīlavasena sīlavā. Kalyāṇadhammoti sundaradhammo, saraṇagamanaparidīpitāya diṭṭhisampattiyā sampannapaññoti attho. Yo pana putto mātāpitūsu assaddhesu dussīlesu ca sayampi tādiso, sopi avajātoyevāti veditabbo. Assaddhiyādayo hi idha avajātabhāvassa lakkhaṇaṃ vuttā, te ca tasmiṃ saṃvijjanti. Mātāpitaro pana upādāya puttassa atijātādibhāvo vuccatīti.
Yo hoti kulagandhanoti kulacchedako kulavināsako. Chedanattho hi idha gandhasaddo, “uppalagandhapaccatthikā”ti-ādīsu (pārā. 65) viya. Keci pana “kuladhaṃsano”ti paṭhanti, so evattho.
Ete kho puttā lokasminti ete atijātādayo tayo puttā eva imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi. Imesu pana ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatāñāṇena kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena sampannā paripuṇṇā. Yācakānaṃ vacanaṃ jānanti, tesaṃ mukhākāradassaneneva adhippāyapūraṇatoti vadaññū, tesaṃ vā “dehī”ti vacanaṃ sutvā “ime pubbe dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabban”ti tesaṃ pariccāgena tadatthaṃ jānantīti vadaññū, paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti vadaññū. “Padaññū”ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva vigatamaccheramalattā vītamaccharā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā vā mutto candoviya, upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti, sobhantīti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.