6. Asubhānupassīsuttavaṇṇanā

85. Chaṭṭhe asubhānupassīti asubhaṃ anupassantā dvattiṃsākāravasena ceva uddhumātakādīsu gahitanimittassa upasaṃharaṇavasena ca kāyasmiṃ asubhaṃ asubhākāraṃ anupassakā hutvā viharatha. Ānāpānassatīti ānāpāne sati, taṃ ārabbha pavattā sati, assāsapassāsapariggāhikā satīti attho. Vuttañhetaṃ “ānanti assāso, no passāso. Pānanti passāso, no assāso”ti-ādi (paṭi. ma. 1.160).
Voti tumhākaṃ. Ajjhattanti idha gocarajjhattaṃ adhippetaṃ. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Idaṃ vuttaṃ hoti– ānāpānassati ca tumhākaṃ kammaṭṭhānābhimukhaṃ suṭṭhu upaṭṭhitā hotūti. Atha vā parimukhanti pariggahitaniyyānaṃ. Vuttañhetaṃ paṭisambhidāyaṃ– “parīti pariggahaṭṭho, mukhanti niyyānaṭṭho satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ satin”ti (paṭi. ma. 1.164). Iminā catusatipaṭṭhānasoḷasappabhedā ānāpānassatikammaṭṭhānabhāvanā dassitāti daṭṭhabbā.
Evaṃ saṅkhepeneva rāgacaritavitakkacaritānaṃ sappāyaṃ paṭikūlamanasikārakāyānupassanāvasena samathakammaṭṭhānaṃ vipassanākammaṭṭhānañca upadisitvā idāni suddhavipassanākammaṭṭhānameva dassento “sabbasaṅkhāresu aniccānupassino viharathā”ti āha. Tattha aniccaṃ, aniccalakkhaṇaṃ, aniccānupassanā, aniccānupassīti idaṃ catukkaṃ veditabbaṃ. Hutvā, abhāvato, udayabbayayogato, tāvakālikato, niccapaṭikkhepato ca khandhapañcakaṃ aniccaṃ nāma. Tassa yo hutvā abhāvākāro, taṃ aniccalakkhaṇaṃ nāma. Taṃ ārabbha pavattā vipassanā aniccānupassanā. Taṃ aniccanti vipassako aniccānupassī. Ettha ca ekādasavidhā asubhakathā paṭhamajjhānaṃ pāpetvā, soḷasavatthukā ca ānāpānakathā catutthajjhānaṃ pāpetvā, vipassanākathā ca vitthārato vattabbā, sā pana sabbākārato visuddhimagge (visuddhi. 2.737-740) kathitāti tattha vuttanayeneva veditabbā.
Idāni asubhānupassanādīhi nipphādetabbaṃ phalavisesaṃ dassetuṃ “asubhānupassīnan”ti-ādimāha. Tattha subhāya dhātuyāti subhabhāve, subhanimitteti attho. Rāgānusayoti subhārammaṇe uppajjanāraho kāmarāgānusayo. So kesādīsu uddhumātakādīsu vā asubhānupassīnaṃ asubhanimittaṃ gahetvā tattha paṭhamajjhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā adhigatena anāgāmimaggena pahīyati, sabbaso samucchindīyatīti attho. Vuttañhetaṃ “asubhā bhāvetabbā kāmarāgassa pahānāyā”ti (a. ni. 9.3; udā. 31). Bāhirāti bahiddhāvatthukattā anatthāvahattā ca bāhirā bahibhūtā. Vitakkāsayāti kāmasaṅkappādimicchāvitakkā. Te hi appahīnā āsayānugatā sati paccayasamavāye uppajjanato vitakkāsayāti vuttā. Kāmavitakko cettha kāmarāgaggahaṇena gahito evāti tadavasesā vitakkā eva vuttāti veditabbā. Vighātapakkhikāti dukkhabhāgiyā, icchāvighātanibbattanakā vā. Te na hontīti te pahīyanti. Byāpādavitakko, vihiṃsāvitakko, ñātivitakko, janapadavitakko, amarāvitakko, anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakkoti aṭṭha, kāmavitakkena saddhiṃ navavidhā mahāvitakkā ānāpānassatisamādhinā tannissitāya ca vipassanāya pubbabhāge vikkhambhitā. Taṃ pādakaṃ katvā adhigatena ariyamaggena yathārahaṃ anavasesato pahīyanti. Vuttampi cetaṃ “ānāpānassati bhāvetabbā vitakkupacchedāyā”ti (a. ni. 9.3; udā. 31).
Yā avijjā, sā pahīyatīti yā saccasabhāvapaṭicchādinī sabbānatthakārī sakalassa vaṭṭadukkhassa mūlabhūtā avijjā, sā aniccānupassīnaṃ viharataṃ samucchijjati. Idaṃ kira bhagavatā aniccākārato vuṭṭhitassa sukkhavipassakakhīṇāsavassa vasena vuttaṃ. Tassāyaṃ saṅkhepattho– tebhūmakesu sabbasaṅkhāresu aniccādito sammasanaṃ paṭṭhapetvā vipassantānaṃ yadā aniccanti pavattamānā vuṭṭhānagāminīvipassanā maggena ghaṭīyati, anukkamena arahattamaggo uppajjati, tesaṃ aniccānupassīnaṃ viharataṃ avijjā anavasesato pahīyati, arahattamaggavijjā uppajjatīti. Aniccānupassīnaṃ viharatanti idaṃ aniccalakkhaṇassa tesaṃ pākaṭabhāvato itarassa lakkhaṇadvayassa gahaṇe upāyabhāvato vā vuttaṃ, na pana ekasseva lakkhaṇassa anupassitabbato. Vuttañhetaṃ “yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā”ti (saṃ. ni. 3.15). Aparampi vuttaṃ “aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī”ti.
Gāthāsu ānāpāne paṭissatoti ānāpānanimittasmiṃ paṭi paṭi sato, upaṭṭhitassatīti attho. Passanti āsavakkhayañāṇacakkhunā saṅkhārūpasamaṃ nibbānaṃ passanto. Ātāpī sabbadāti antarāvosānaṃ anāpajjitvā asubhānupassanādīsu satataṃ ātāpī yuttappayutto, tato eva yato vāyamamāno, niyato vā sammattaniyāmena tattha sabbasaṅkhārasamathe nibbāne arahattaphalavimuttiyā vimuccati. Sesaṃ vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.