7. Dhammānudhammapaṭipannasuttavaṇṇanā

86. Sattame dhammānudhammapaṭipannassāti ettha dhammo nāma navavidho lokuttaradhammo, tassa dhammassa anudhammo sīlavisuddhi-ādi pubbabhāgapaṭipadādhammo, taṃ dhammānudhammaṃ paṭipannassa adhigantuṃ paṭipajjamānassa. Ayamanudhammo hotīti ayaṃ anucchavikasabhāvo patirūpasabhāvo hoti. Veyyākaraṇāyāti kathanāya. Dhammānudhammapaṭipannoyanti yanti karaṇatthe paccattavacanaṃ. Idaṃ vuttaṃ hoti– yena anudhammena taṃ dhammānudhammaṃ paṭipannoti byākaramāno sammadeva byākaronto nāma siyā, na tatonidānaṃ viññūhi garahitabbo siyāti. Yanti vā kiriyāparāmasanaṃ, tenetaṃ dasseti “yadidaṃ dhammasseva bhāsanaṃ, dhammavitakkasseva ca vitakkanaṃ tadubhayābhāve ñāṇupekkhāya, ayaṃ dhammānudhammapaṭipannassa bhikkhuno tathārūpo ayanti kathanāyānurūpahetu anucchavikakāraṇaṃ. Bhāsamāno dhammaṃyeva bhāseyyāti kathento ce dasakathāvatthudhammaṃyeva katheyya, na tappaṭipakkhamahicchatādi-adhammaṃ. Vuttañhetaṃ–
“Yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ– appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī”ti (a. ni. 9.3; udā. 31).
Abhisallekhikāya kathāya lābhī eva hi taṃ bhāseyya. Etena kalyāṇamittasampadā dassitā.
Dhammavitakkanti nekkhammavitakkādiṃ dhammato anapetaṃ vitakkayato “sīlādipaṭipadaṃ paripūressāmī”ti uparūpari ussāho abhivaḍḍhissati. So pana vitakko sīlādīnaṃ anupakāradhamme vajjetvā upakāradhamme anubrūhanavasena hānabhāgiyabhāvaṃ apanetvā ṭhitibhāgiyabhāvepi aṭṭhatvā visesabhāgiyataṃ nibbedhabhāgiyatañca pāpanavasena pavattiyā anekappabhedo veditabbo. No adhammavitakkanti kāmavitakkaṃ no vitakkeyyāti attho. Tadubhayaṃ vā panāti yadetaṃ paresaṃ anuggahaṇatthaṃ dhammabhāsanaṃ attano anuggahaṇatthaṃ dhammavitakkanañca vuttaṃ. Atha vā pana taṃ ubhayaṃ abhinivajjetvā appaṭipajjitvā akatvā. Upekkhakoti tathāpaṭipattiyaṃ udāsīno samathavipassanābhāvanameva anubrūhanto vihareyya, samathapaṭipattiyaṃ upekkhako hutvā vipassanāyameva kammaṃ karonto vihareyya. Vipassanampi ussukkāpetvā tatthapi saṅkhārupekkhāñāṇavasena upekkhako yāva vipassanāñāṇaṃ maggena ghaṭīyati, tāva yathā taṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tathā vihareyya sato sampajānoti.
Gāthāsu samathavipassanādhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanato dhammaṃ anuvicintayaṃ taṃ dhammaṃ āvajjento, manasi karontoti attho. Anussaranti tameva dhammaṃ uparūparibhāvanāvasena anussaranto. Atha vā vimuttāyatanasīse ṭhatvā paresaṃ desanāvasena sīlādidhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tatheva tasmiṃ dhamme rato abhiratoti dhammarato. Tesaṃyeva sīlādidhammānaṃ gatiyo samanvesanto kāmavitakkādīnaṃ okāsaṃ adatvā nekkhammasaṅkappādidhammaṃyeva anuvicintanato dhammaṃ anuvicintayaṃ Tadubhayaṃ vā pana oḷārikato dahanto ajjhupekkhitvā samathavipassanādhammameva uparūpari bhāvanāvasena anussaranto anubrūhanavasena pavattento. Saddhammāti sattatiṃsappabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na cirasseva taṃ adhigacchatīti attho.
Idāni tassa anussaraṇavidhiṃ dassento “caraṃ vā”ti-ādimāha. Tattha caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti tiṭṭhanto vā nisinno vā, uda vā sayanti sayanto vā. Evaṃ catūsupi iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento. Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti.

Sattamasuttavaṇṇanā niṭṭhitā.