8. Andhakaraṇasuttavaṇṇanā

87. Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā. Andhakaraṇāti-ādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti aññāṇakaraṇā. Paññānirodhikāti kammassakatāpaññā, jhānapaññā, vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā. Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.
Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, “ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun”ti cintanakāle pana sattesu uppajjati.
Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo. Kāmadhātu-ādīnaṃ pana yasmā pāḷiyaṃ–
“Kāmapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu. Byāpādapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātu. Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, ayaṃ vihiṃsādhātū”ti (vibha. 182, 910)–

Āgatattā viseso labbhati.

Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.
Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti.
Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo nekkhammasaññādayo. Nekkhammadhātu-ādīnaṃ pana yasmā pāḷiyaṃ–
“Nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati nekkhammadhātu, sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettācetovimutti ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo– ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti– ayaṃ vuccati avihiṃsādhātū”ti. (Vibha. 182)–

Āgatattā viseso labbhati. Idhāpi sabbasaṅgāhikā, asambhinnāti dve kathā vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.

Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya vinodeyya, pajaheyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti yathā nāma gimhānaṃ pacchime māse pathaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ upasamanato vitakkūpasamena ariyamaggacittena. Idheva diṭṭheva dhamme, santipadaṃ nibbānaṃ, samajjhagā samadhigato hotīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.