9. Antarāmalasuttavaṇṇanā

88. Navame antarāmalāti ettha antarāsaddo–
“Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;
janā saṅgamma mantenti, mañca tañca kimantaran”ti.–

Ādīsu (saṃ. ni. 1.228) kāraṇe āgato. “Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī”ti-ādīsu (ma. ni. 2.149) khaṇe. “Apicāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī”ti-ādīsu (pārā. 231) vivare.

“Pītavatthe pītadhaje, pītālaṅkārabhūsite;
pītantarāhi vaggūhi, apiḷandhāva sobhasī”ti.–

Ādīsu (vi. va. 658) uttarisāṭake. “Yassantarato na santi kopā”ti-ādīsu (udā. 20) citte. Idhāpi citte eva daṭṭhabbo. Tasmā antare citte bhavā antarā. Yasmiṃ santāne uppannā, tassa malinabhāvakaraṇato malā. Tattha malaṃ nāma duvidhaṃ– sarīramalaṃ, cittamalanti. Tesu sarīramalaṃ sedajallikādi sarīre nibbattaṃ, tattha laggaṃ āgantukarajañca, taṃ udakenapi nīharaṇīyaṃ, na tathā saṃkilesikaṃ. Cittamalaṃ pana rāgādisaṃkilesikaṃ, taṃ ariyamaggeheva nīharaṇīyaṃ. Vuttañhetaṃ porāṇehi–

“Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;
rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.
“Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;
citte suddhe visujjhanti, iti vuttaṃ mahesinā”ti. (Dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106).
Tenāha bhagavā “cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī”ti (saṃ. ni. 3.100). Tasmā bhagavā idhāpi cittamalavisodhanāya paṭipajjitabbanti dassento “tayome, bhikkhave, antarāmalā”ti āha.
Yathā cete lobhādayo sattānaṃ citte uppajjitvā malinabhāvakarā nānappakārasaṃkilesavidhāyakāti antarāmalā, evaṃ ekato bhuñjitvā, ekato sayitvā, otāragavesī amittasattu viya citte eva uppajjitvā sattānaṃ nānāvidha-anatthāvahā, nānappakāradukkhanibbattakāti dassento “antarā-amittā”ti-ādimāha. Tattha mittapaṭipakkhato amittā, sapattakiccakaraṇato sapattā, hiṃsanato vadhakā, ujuvipaccanīkato paccatthikā.
Tattha dvīhi ākārehi lobhādīnaṃ amittādibhāvo veditabbo. Verīpuggalo hi antaraṃ labhamāno attano verissa satthena vā sīsaṃ pāteti, upāyena vā mahantaṃ anatthaṃ uppādeti. Ime ca lobhādayo paññāsirapātanena yonisampaṭipādanena ca tādisaṃ tato balavataraṃ anatthaṃ nibbattenti. Kathaṃ? Cakkhudvārasmiñhi iṭṭhādīsu ārammaṇesu āpāthagatesu yathārahaṃ tāni ārabbha lobhādayo uppajjanti, ettāvatāssa paññāsiraṃ pātitaṃ nāma hoti. Sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato amittādisadisatā veditabbā. Lobhādayo pana kammanidānā hutvā aṇḍajādibhedā catasso yoniyo upanenti. Tassa yoni-upagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakaraṇāni ca āgatāneva honti. Evaṃ yonisampaṭipādanatopi nesaṃ amittādisadisatā veditabbā. Iti lobhādayo amittādisadisatāya cittasambhūtatāya ca “antarā-amittā”ti-ādinā vuttā. Apica amittehi kātuṃ asakkuṇeyyaṃ lobhādayo karonti, amittādibhāvo ca lobhādīhi jāyatīti tesaṃ amittādibhāvo veditabbo. Vuttañhetaṃ–
“Diso disaṃ yantaṃ kayirā, verī vā pana verinaṃ;
micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare”ti. (Dha. pa. 42; udā. 33).
Gāthāsu attano paresañca anatthaṃ janetīti anatthajanano. Vuttañhetaṃ–
“Yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ, itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavantī”ti (a. ni. 3.70).
Aparampi vuttaṃ–
“Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī”ti-ādi (a. ni. 3.54).
Cittappakopanoti cittasaṅkhobhano. Lobho hi lobhanīye vatthusmiṃ uppajjamāno cittaṃ khobhento pakopento vipariṇāmento vikāraṃ āpādento uppajjati, pasādādivasena pavattituṃ na deti. Bhayamantarato jātaṃ, taṃ jano nāvabujjhatīti taṃ lobhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādiṃ bhayaṃ bhayahetuṃ ayaṃ bālamahājano nāvabujjhati na jānātīti.
Luddho atthaṃ na jānātīti attatthaparatthādibhedaṃ atthaṃ hitaṃ luddhapuggalo yathābhūtaṃ na jānāti. Dhammaṃ na passatīti dasakusalakammapathadhammampi luddho lobhena abhibhūto pariyādinnacitto na passati paccakkhato na jānāti, pageva uttarimanussadhammaṃ. Vuttampi cetaṃ–
“Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī”ti-ādi (a. ni. 3.55).
Andhatamanti andhabhāvakaraṃ tamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle lobho sahate abhibhavati naraṃ, andhatamaṃ tadā hotīti. Yanti vā kāraṇavacanaṃ. Yasmā lobho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hotīti yojanā, ya-ta-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ, “lobho sahate”ti ettha yadetaṃ lobhassa sahanaṃ abhibhavanaṃ vuttaṃ. Etaṃ andhabhāvakarassa tamassa gamanaṃ uppādoti attho. Atha vā yaṃ naraṃ lobho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca luddho atthaṃ na jānāti, luddho dhammaṃ na passatīti evamettha attho daṭṭhabbo.
Yo ca lobhaṃ pahantvānāti yo pubbabhāge tadaṅgavasena vikkhambhanavasena ca yathārahaṃ samathavipassanāhi lobhaṃ pajahitvā tathā pajahanahetu lobhaneyye dibbepi rūpādike upaṭṭhite na lubbhati, balavavipassanānubhāvena lobho pahīyate tamhāti tasmā ariyapuggalā ariyamaggena lobho pahīyati pajahīyati, accantameva pariccajīyati. Yathā kiṃ? Udabindūva pokkharāti paduminipaṇṇato udakabindu viya. Sesagāthānampi iminā nayena attho veditabbo.
Tathā dosassa–
“Yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavantī”ti (a. ni. 3.70).
Tathā–
“Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī”ti (a. ni. 3.55).
Tathā–
“Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathā bhūtaṃ na pajānātī”ti (a. ni. 3.55)–

Ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā.

Tathā mohassa “yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā”ti-ādinā (a. ni. 3.70), “mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi cetetī”ti-ādinā(a. ni. 3.55), “attatthampi yathābhūtaṃ na pajānātī”ti-ādinā (a. ni. 3.55) ca āgatasuttapadānusārena veditabbā.
Tālapakkaṃva bandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti vidhamati samucchindati. Ādiccovudayaṃ tamanti ādicco viya udayaṃ uggacchanto tamaṃ andhakāraṃ.

Navamasuttavaṇṇanā niṭṭhitā.