3. Saṅghāṭikaṇṇasuttavaṇṇanā

92. Tatiye saṅghāṭikaṇṇeti cīvarakoṭiyaṃ. Gahetvāti parāmasitvā. Anubandho assāti anugato bhaveyya. Idaṃ vuttaṃ hoti– “bhikkhave, idhekacco bhikkhu attano hatthena mayā pārutassa sugatamahācīvarassa kaṇṇe parāmasanto viya maṃ anugaccheyya, evaṃ mayhaṃ āsannataro hutvā vihareyyā”ti. Pāde pādaṃ nikkhipantoti gacchantassa mama pāde pādaṃ nikkhittaṭṭhāne pāduddhāraṇānantaraṃ attano pādaṃ nikkhipanto. Ubhayenāpi “ṭhānagamanādīsu avijahanto sabbakālaṃ mayhaṃ samīpe eva vihareyya cepī”ti dasseti. So ārakāva mayhaṃ, ahañca tassāti so bhikkhu mayā vuttaṃ paṭipadaṃ apūrento mama dūreyeva, ahañca tassa dūreyeva. Etena maṃsacakkhunā tathāgatadassanaṃ rūpakāyasamodhānañca akāraṇaṃ, ñāṇacakkhunāva dassanaṃ dhammakāyasamodhānameva ca pamāṇanti dasseti. Tenevāha “dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passatī”ti. Tattha dhammo nāma navavidho lokuttaradhammo. So ca abhijjhādīhi dūsitacittena na sakkā passituṃ, tasmā dhammassa adassanato dhammakāyañca na passatīti. Tathā hi vuttaṃ–
“Kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati, so dhammaṃ passatī”ti (saṃ. ni. 3.87).
“Dhammabhūto brahmabhūto”ti (ma. ni. 1.203; paṭi. ma. 3.5) ca.
“Dhammakāyo itipi, brahmakāyo itipī”ti (dī. ni. 3.118) ca ādi.
Yojanasateti yojanasate padese, yojanasatamatthaketi attho. Sesaṃ vuttavipariyāyena veditabbaṃ. Ariyamaggādhigamavasena cassa anabhijjhālu-ādibhāvo daṭṭhabbo.
Gāthāsu mahicchoti kāmesu tibbasārāgatāya mahā-iccho. Vighātavāti paduṭṭhamanasaṅkappatāya sattesu āghātavasena mahicchatāya icchitālābhena ca vighātavā. Ejānugoti ejāsaṅkhātāya taṇhāya dāso viya hutvā taṃ anugacchanto. Rāgādikilesapariḷāhābhibhavena anibbuto. Rūpādivisayānaṃ abhikaṅkhanena giddho. Passa yāvañca ārakāti anejassa nibbutassa vītagedhassa sammāsambuddhassa okāsavasena samīpepi samāno mahiccho vighātavā ejānugo anibbuto giddho bālaputhujjano dhammasabhāvato yattakaṃ dūre, tassa so dūrabhāvo passa, vattumpi na sukaranti attho. Vuttañhetaṃ–
“Nabhañca dūre pathavī ca dūre,
pāraṃ samuddassa tathāhu dūre;
tato have dūrataraṃ vadanti,
satañca dhammo asatañca rājā”ti. (A. ni. 4.47; jā. 2.21.414).
Dhammamabhiññāyāti catusaccadhammaṃ abhiññāya aññāya ñātatīraṇapariññāhi yathārahaṃ pubbabhāge jānitvā. Dhammamaññāyāti tameva dhammaṃ aparabhāge maggañāṇena pariññādivasena yathāmariyādaṃ jānitvā. Paṇḍitoti paṭivedhabāhusaccena paṇḍito. Rahadova nivāte cāti nivātaṭṭhāne rahado viya anejo kilesacalanarahito upasammati, yathā so rahado nivātaṭṭhāne vātena anabbhāhato sannisinnova hoti, evaṃ ayampi sabbathāpi paṭippassaddhakileso kilesacalanarahito arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi samāno dhammasabhāvato adūre santike evāti.

Tatiyasuttavaṇṇanā niṭṭhitā.