4. Aggisuttavaṇṇanā

93. Catutthe anudahanaṭṭhena aggi, rāgo eva aggi rāgaggi. Rāgo hi uppajjamāno satte anudahati jhāpeti, tasmā “aggī”ti vuccati. Itaresupi dvīsu eseva nayo. Tattha yathā aggi yadeva indhanaṃ nissāya uppajjati, taṃ nidahati, mahāpariḷāho ca hoti, evamimepi rāgādayo yasmiṃ santāne sayaṃ uppannā, taṃ nidahanti, mahāpariḷāhā ca honti dunnibbāpayā. Tesu rāgapariḷāhena santattahadayānaṃ icchitālābhadukkhena maraṇappattānaṃ sattānaṃ pamāṇaṃ natthi. Ayaṃ tāva rāgassa anudahanatā. Dosassa pana anudahanatāya visesato manopadosikā devā, mohassa anudahanatāya khiḍḍāpadosikā devā ca nidassanaṃ. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhāravelaṃ ativattentā kālaṃ karonti. Ayaṃ tāva rāgādīnaṃ diṭṭhadhammiko anudahanabhāvo. Samparāyiko pana nirayādīsu nibbattāpanavasena ghorataro duradhivāso ca. Ayañca attho ādittapariyāyena vibhāvetabbo.
Gāthāsu kāmesu mucchiteti vatthukāmesu pātabyatāvasena mucchaṃ bālyaṃ pamādaṃ micchācāraṃ āpanne. Byāpanneti byāpannacitte dahatīti sambandho. Nare pāṇātipātinoti idaṃ dosaggissa. Ariyadhamme akovideti ye khandhāyatanādīsu sabbena sabbaṃ uggahaparipucchāya manasikārarahitā ariyadhammassa akusalā, te sammohena abhibhūtā visesena sammūḷhā nāmāti vuttā. Ete aggī ajānantāti “ete rāgaggi-ādayo idha ceva samparāye ca anudahantī”ti ajānanttā-ā pariññābhisamayavasena pahānābhisamayavasena ca appaṭivijjhantā. Sakkāyābhiratāti sakkāye upādānakkhandhapañcake taṇhādiṭṭhimānanandanābhiratā. Vaḍḍhayantīti punappunaṃ uppajjanena vaḍḍhayanti ācinanti. Nirayanti aṭṭhavidhaṃ mahānirayaṃ, soḷasavidhaṃ ussadanirayanti sabbampi nirayaṃ. Tiracchānañca yoniyoti tiracchānayoniyo ca. Asuranti asurakāyaṃ pettivisayañca vaḍḍhayantīti sambandho.
Ettāvatā rāgaggi-ādīnaṃ idha ceva samparāye ca anudahanabhāvadassanamukhena vaṭṭaṃ dassetvā idāni nesaṃ nibbāpanena vivaṭṭaṃ dassetuṃ “ye ca rattindivā”ti-ādi vuttaṃ. Tattha yuttāti bhāvanānuyogavasena yuttā. Kattha? Sammāsambuddhasāsane. Tena aññasāsane rāgaggi-ādīnaṃ nibbāpanābhāvaṃ dasseti. Tathā hi anaññasādhāraṇaṃ tesaṃ nibbāpanavidhiṃ asubhakammaṭṭhānaṃ saṅkhepeneva dassento–
“Te nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino;
dosaggiṃ pana mettāya, nibbāpenti naruttamā;
mohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī”ti.–

Āha Tattha asubhasaññinoti dvattiṃsākāravasena ceva uddhumātakādivasena ca asubhabhāvanānuyogena asubhasaññino. Mettāyāti “so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī”ti (a. ni. 3.64, 66) vuttāya mettābhāvanāya. Ettha ca asubhajjhānañca pādakaṃ katvā nibbattita-anāgāmimaggena rāgaggidosaggīnaṃ nibbāpanaṃ veditabbaṃ. Paññāyāti vipassanāpaññāsahitāya maggapaññāya. Tenevāha “yāyaṃ nibbedhagāminī”ti. Sā hi kilesakkhandhaṃ vinivijjhantī gacchati pavattatīti nibbedhagāminīti vuccati. Asesaṃ parinibbantīti arahattamaggena asesaṃ rāgaggi-ādiṃ nibbāpetvā sa-upādisesāya nibbānadhātuyā ṭhitā paññāvepullappattiyā nipakā pubbeva sammappadhānena sabbaso kosajjassa suppahīnattā phalasamāpattisamāpajjanena akilāsubhāvena ca rattindivamatanditā carimakacittanirodhena anupādisesāya nibbānadhātuyā asesaṃ parinibbanti. Tato ca asesaṃ nissesaṃ vaṭṭadukkhaṃ accaguṃ atikkamaṃsu.

Evaṃ ye rāgaggi-ādike nibbāpenti, tesaṃ anupādisesanibbānena nibbutiṃ dassetvā idāni paṭividdhaguṇehi thomento osānagāthamāha. Tattha ariyaddasāti ariyehi buddhādīhi passitabbaṃ kilesehi vā ārakattā ariyaṃ nibbānaṃ, ariyaṃ catusaccameva vā diṭṭhavantoti ariyaddasā. Vedassa maggañāṇassa, tena vā vedena saṃsārassa pariyosānaṃ gatāti vedaguno. Sammadaññāyāti sammadeva sabbaṃ ājānitabbaṃ kusalādiṃ khandhādiñca jānitvā. Sesaṃ vuttanayameva.

Catutthasuttavaṇṇanā niṭṭhitā.