5. Upaparikkhasuttavaṇṇanā

94. Pañcame tathā tathāti tena tena pakārena. Upaparikkheyyāti vīmaṃseyya parituleyya sammaseyya vā. Yathā yathāssa upaparikkhatoti yathā yathā assa bhikkhuno upaparikkhantassa. Bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭanti bahiddhā rūpādi-ārammaṇe uppajjanakavikkhepābhāvato avikkhittaṃ samāhitaṃ, tato eva avisaṭaṃ siyā Idaṃ vuttaṃ hoti– bhikkhave, yena yena pakārena imassa āraddhavipassakassa bhikkhuno upaparikkhato saṅkhāre sammasantassa pubbe samāhitākārasallakkhaṇavasena samathanimittaṃ gahetvā sakkaccaṃ nirantaraṃ sammasanañāṇaṃ pavattentassa attano vipassanācittaṃ kammaṭṭhānato bahiddhā rūpādi-ārammaṇe uppajjanakaṃ na siyā, accāraddhavīriyatāya uddhaccapakkhiyaṃ na siyā, tena tena pakārena bhikkhu upaparikkheyya parituleyyāti. Ajjhattaṃ asaṇṭhitanti yasmā vīriye mandaṃ vahante samādhissa balavabhāvato kosajjābhibhavena ajjhattaṃ gocarajjhattasaṅkhāte kammaṭṭhānārammaṇe saṅkocavasena ṭhitattā saṇṭhitaṃ nāma hoti, vīriyasamatāya pana yojitāya asaṇṭhitaṃ hoti vīthiṃ paṭipannaṃ. Tasmā yathā yathāssa upaparikkhato viññāṇaṃ ajjhattaṃ asaṇṭhitaṃ assa, vīthipaṭipannaṃ siyā, tathā tathā upaparikkheyya. Anupādāya na paritasseyyāti yathā yathāssa upaparikkhato “etaṃ mama, eso me attā”ti taṇhādiṭṭhiggāhavasena rūpādīsu kañci saṅkhāraṃ aggahetvā tato eva taṇhādiṭṭhiggāhavasena na paritasseyya, tathā tathā upaparikkheyyāti sambandho. Kathaṃ pana upaparikkhato tividhampetaṃ siyāti? Uddhaccapakkhiye kosajjapakkhiye ca dhamme vajjento vīriyasamataṃ yojetvā pubbeva vipassanupakkilesehi cittaṃ visodhetvā yathā sammadeva vipassanāñāṇaṃ vipassanāvīthiṃ paṭipajjati, tathā sammasato.
Iti bhagavā catusaccakammaṭṭhānikassa bhikkhuno anukkamena paṭipadāñāṇadassanavisuddhiyā āraddhāya accāraddhavīriya-atisithilavīriyavipassanupakkilesehi cittassa visodhanūpāyaṃ dassetvā idāni tathā visodhite vipassanāñāṇe na cirasseva vipassanaṃ maggena ghaṭetvā sakalavaṭṭadukkhasamatikkamāya saṃvattantīti dassento “bahiddhā, bhikkhave viññāṇe”ti-ādimāha, taṃ vuttanayameva. Yaṃ pana vuttaṃ– “āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti, tassattho– evaṃ vipassanaṃ maggena ghaṭetvā maggapaṭipāṭiyā aggamaggena anavasesato kilesesu khīṇesu āyatiṃ anāgate jātijarāmaraṇasakalavaṭṭadukkhasamudayasaṅkhāto sambhavo uppādo ca na hoti, jātisaṅkhāto vā dukkhasamudayo jarāmaraṇasaṅkhāto dukkhasambhavo ca na hoti.
Gāthāyaṃ sattasaṅgappahīnassāti taṇhāsaṅgo, diṭṭhisaṅgo, mānasaṅgo, kodhasaṅgo, avijjāsaṅgo, kilesasaṅgo, duccaritasaṅgoti imesaṃ sattannaṃ saṅgānaṃ pahīnattā sattasaṅgappahīnassa. Keci pana “sattānusayā eva satta saṅgā”ti vadanti. Netticchinnassāti chinnabhavanettikassa Vikkhīṇo jātisaṃsāroti punappunaṃ jāyanavasena pavattiyā jātihetukattā ca jātibhūto saṃsāroti jātisaṃsāro, so bhavanettiyā chinnattā vikkhīṇo parikkhīṇo, tato eva natthi tassa punabbhavoti.

Pañcamasuttavaṇṇanā niṭṭhitā.