6. Kāmūpapattisuttavaṇṇanā

95. Chaṭṭhe kāmūpapattiyoti kāmapaṭilābhā kāmapaṭisevanā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā yathā taṃ manussā. Manussā hi nibaddhavatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi datvā tameva mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce ca devā. Cātumahārājikato paṭṭhāya hi catudevalokavāsino nibaddhavatthusmiṃyeva vasaṃ vattenti. Pañcasikhavatthu cettha nidassanaṃ. Tathā ekacce āpāyike nerayike ṭhapetvā sesa-apāyasattāpi nibaddhavatthusmiṃyeva vasaṃ vattenti. Macchā hi attano macchiyā, kacchapo kacchapiyāti evaṃ sabbepi tiracchānā petā vinipātikā ca. Tasmā nerayike ṭhapetvā sesa-apāyasatte upādāya yāva tusitakāyā ime sattā paccupaṭṭhitakāmā nāma, nimmānaratinoti sayaṃ nimmite nimmāne rati etesanti nimmānaratino. Te hi nīlapītādivasena yādisaṃ yādisaṃ rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā ramanti āyasmato anuruddhassa purato manāpakāyikā devatā viya. Paranimmitavasavattinoti parehi nimmite kāme vasaṃ vattentīti paranimmitavasavattino. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ te parassa manaṃ jānantīti? Pakatisevanāvasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ ruccati, taṃ taṃ jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādiseyeva nimminanti, te tattha vasaṃ vattenti, methunasevanādivasena kāme paribhuñjanti. Keci pana “hasitamattena olokitamattena āliṅgitamattena hatthaggahaṇamattena ca tesaṃ kāmakiccaṃ ijjhatī”ti vadanti, taṃ aṭṭhakathāyaṃ “etaṃ pana natthī”ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi kāmāvacaradevānaṃ kāmā pākatikā eva. Vuttañhetaṃ–
“Cha ete kāmāvacarā, sabbakāmasamiddhino;
sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittakan”ti. (Vibha. 1023).
Gāthāsu ye caññeti ye yathāvuttadevehi aññe ca kāmabhogino manussā ceva ekacce apāyūpagā ca sabbe te. Itthabhāvaññathābhāvanti imaṃ yathāpaṭiladdhattabhāvañceva, upapattibhavantarasaṅkhātaṃ ito aññathābhāvañcāti dvippabhedaṃ saṃsāraṃ nātivattare na atikkamanti. Sabbe pariccaje kāmeti dibbādibhede sabbepi kāme vatthukāme ca kilesakāme ca pariccajeyya. Kilesakāme anāgāmimaggena pajahantoyeva hi vatthukāme pariccajati nāma. Piyarūpasātagadhitanti piyarūpesu rūpādīsu sukhavedanassādena gadhitaṃ giddhaṃ. Chetvā sotaṃ duraccayanti aññehi duraccayaṃ duratikkamaṃ taṇhāsotaṃ arahattamaggena samucchinditvā. Sesaṃ heṭṭhā vuttanayamevāti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.