7. Kāmayogasuttavaṇṇanā

96. Sattame kāmayogayuttoti pañcakāmaguṇiko rāgo kāmayogo, tena yutto kāmayogayutto, asamucchinnakāmarāgassetaṃ adhivacanaṃ. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo, tena yutto bhavayogayutto, appahīnabhavarāgoti attho. Āgāmīti brahmaloke ṭhitopi paṭisandhiggahaṇavasena imaṃ manussalokaṃ āgamanasīlo. Tenevāha “āgantā itthattan”ti. Manussattabhāvasaṅkhātaṃ itthabhāvaṃ āgamanadhammo manussesu upapajjanasīloti attho. Kāmañcettha kāmayogo itthattaṃ āgamanassa kāraṇaṃ. Yo pana kāmayogayutto, so ekantena bhavayogayuttopi hotīti dassanatthaṃ “kāmayogayutto, bhikkhave, bhavayogayutto”ti ubhayampi ekajjhaṃ katvā vuttaṃ.
Kāmayogavisaṃyuttoti ettha asubhajjhānampi kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma, tasmā tatiyamaggaphale ṭhito ariyapuggalo “kāmayogavisaṃyutto”ti vutto. Yasmā pana rūpārūpabhavesu chandarāgo anāgāmimaggena na pahīyati, tasmā so appahīnabhavayogattā “bhavayogayutto”ti vutto. Anāgāmīti kāmalokaṃ paṭisandhiggahaṇavasena anāgamanato anāgāmī. Kāmayogavisaṃyogavaseneva hi saddhiṃ anavasesa-orambhāgiyasaṃyojanasamugghātena ajjhattasaṃyojanābhāvasiddhito itthattaṃ anāgantvā hoti, tattha parinibbāyī anāvattidhammo. Yassa pana anavasesaṃ bhavayogo pahīno, tassa avijjāyogādi-avasiṭṭhakilesāpi tadekaṭṭhabhāvato pahīnā eva hontīti so parikkhīṇabhavasaṃyojano “arahaṃ khīṇāsavo”ti vuccati. Tena vuttaṃ “kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahaṃ hoti khīṇāsavo”ti. Ettha ca kāmayogavisaṃyogo anāgāmī catutthajjhānassa sukhadukkhasomanassadomanassappahānaṃ viya, tatiyamaggassa diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanaparikkhayo viya ca catutthamaggassa vaṇṇabhaṇanatthaṃ vuttoti daṭṭhabbaṃ. Paṭhamapadena sotāpannasakadāgāmīhi saddhiṃ sabbo puthujjano gahito, dutiyapadena pana sabbo anāgāmī, tatiyapadena arahāti arahattanikūṭena desanaṃ niṭṭhāpesi.
Gāthāsu ubhayanti ubhayena, kāmayogena, bhavayogena ca saṃyuttāti attho. Sattā gacchanti saṃsāranti puthujjanā sotāpannā sakadāgāminoti ime tividhā sattā kāmayogabhavayogānaṃ appahīnattā gacchanti saṃsāranti. Tato eva jātimaraṇagāmino honti. Ettha ekabījī, kolaṃkolo, sattakkhattuparamoti tīsu sotāpannesu sabbamudu sattakkhattuparamo, so aṭṭhamaṃ bhavaṃ na nibbatteti, attano paricchinnajātivasena pana saṃsarati, tathā itarepi. Sakadāgāmīsupi yo idha sakadāgāmimaggaṃ patvā devaloke uppajjitvā puna idha nibbattati, so attano paricchinnajātivaseneva saṃsarati. Ye pana sakadāgāmino vomissakanayena vinā tattha tattha devesuyeva manussesuyeva vā nibbattanti, te uparimaggādhigamāya yāva indriyaparipākā punappunaṃ uppajjanato saṃsarantiyeva. Puthujjane pana vattabbameva natthi sabbabhavasaṃyojanānaṃ aparikkhīṇattā. Tena vuttaṃ–
“Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;
sattā gacchanti saṃsāraṃ, jātimaraṇagāmino”ti.
Kāme pahantvānāti kāmarāgasaṅkhāte kilesakāme anāgāmimaggena pajahitvā. Chinnasaṃsayāti samucchinnakaṅkhā, tañca kho sotāpattimaggeneva. Vaṇṇabhaṇanatthaṃ pana catutthamaggassa evaṃ vuttaṃ. Arahanto hi idha “chinnasaṃsayā”ti adhippetā. Tenevāha “khīṇamānapunabbhavā”ti. Sabbaso khīṇo navavidhopi māno āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti. Khīṇamānatāya ca sa-upādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya anupādisesā. Sesaṃ suviññeyyameva.

Sattamasuttavaṇṇanā niṭṭhitā.