Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Suttanipātapāḷi

1. Uragavaggo

1. Uragasuttaṃ

1. Yo [yo ve (syā.)] uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi [osadhebhi (ka.)];
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ [jiṇṇamiva tacaṃ (sī. syā. kaṃ. pī.), jiṇṇamivā tacaṃ (?)] Purāṇaṃ.
2. Yo rāgamudacchidā asesaṃ, bhisapupphaṃva saroruhaṃ [sareruhaṃ (ka.)] vigayha;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ, purāṇaṃ.
3. Yo taṇhamudacchidā asesaṃ, saritaṃ sīghasaraṃ visosayitvā;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
4. Yo mānamudabbadhī asesaṃ, naḷasetuṃva sudubbalaṃ mahogho;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
5. Yo nājjhagamā bhavesu sāraṃ, vicinaṃ pupphamiva [pupphamiva (bahūsu)] udumbaresu;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
6. Yassantarato na santi kopā, itibhavābhavatañca [itibbhavābhavatañca (ka.)] vītivatto;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
7. Yassa vitakkā vidhūpitā, ajjhattaṃ suvikappitā asesā;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
8. Yo nāccasārī na paccasārī, sabbaṃ accagamā imaṃ papañcaṃ;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
9. Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti ñatvā [utvā (syā. pī. ka.)] loke;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
10. Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītalobho;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
11. Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītarāgo;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
12. Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītadoso;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
13. Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītamoho;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
14. Yassānusayā na santi keci, mūlā ca akusalā samūhatāse;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
15. Yassa darathajā na santi keci, oraṃ āgamanāya paccayāse;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
16. Yassa vanathajā na santi keci, vinibandhāya bhavāya hetukappā;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.
17. Yo nīvaraṇe pahāya pañca, anigho tiṇṇakathaṃkatho visallo;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

Uragasuttaṃ paṭhamaṃ niṭṭhitaṃ.