2. Dhaniyasuttaṃ

18. “Pakkodano duddhakhīrohamasmi, (iti dhaniyo gopo)
anutīre mahiyā samānavāso;
channā kuṭi āhito gini, atha ce patthayasī pavassa deva”.
19. “Akkodhano vigatakhilohamasmi [vigatakhīlohamasmi (sī. pī.)], (iti bhagavā)
anutīre mahiyekarattivāso;
vivaṭā kuṭi nibbuto gini, atha ce patthayasī pavassa deva”.
20. “Andhakamakasā na vijjare, (iti dhaniyo gopo)
kacche rūḷhatiṇe caranti gāvo;
vuṭṭhimpi saheyyumāgataṃ, atha ce patthayasī pavassa deva”.
21. “Baddhāsi bhisī susaṅkhatā, (iti bhagavā)
tiṇṇo pāragato vineyya oghaṃ;
attho bhisiyā na vijjati, atha ce patthayasī pavassa deva”.
22. “Gopī mama assavā alolā, (iti dhaniyo gopo)
dīgharattaṃ [dīgharatta (ka.)] saṃvāsiyā manāpā;
tassā na suṇāmi kiñci pāpaṃ, atha ce patthayasī pavassa deva”.
23. “Cittaṃ mama assavaṃ vimuttaṃ, (iti bhagavā)
dīgharattaṃ paribhāvitaṃ sudantaṃ;
pāpaṃ pana me na vijjati, atha ce patthayasī pavassa deva”.
24. “Attavetanabhatohamasmi (iti dhaniyo gopo)
puttā ca me samāniyā arogā;
tesaṃ na suṇāmi kiñci pāpaṃ, atha ce patthayasī pavassa deva”.
25. “Nāhaṃ bhatakosmi kassaci, (iti bhagavā)
nibbiṭṭhena carāmi sabbaloke;
attho bhatiyā na vijjati, atha ce patthayasī pavassa deva”.
26. “Atthi vasā atthi dhenupā, (iti dhaniyo gopo)
godharaṇiyo paveṇiyopi atthi;
usabhopi gavampatīdha atthi, atha ce patthayasī pavassa deva”.
27. “Natthi vasā natthi dhenupā, (iti bhagavā)
godharaṇiyo paveṇiyopi natthi;
usabhopi gavampatīdha natthi, atha ce patthayasī pavassa deva”.
28. “Khilā nikhātā asampavedhī, (iti dhaniyo gopo)
dāmā muñjamayā navā susaṇṭhānā;
na hi sakkhinti dhenupāpi chettuṃ [chetuṃ (ka.)], atha ce patthayasī pavassa deva”.
29. “Usabhoriva chetva [chetvā (syā. ka.)] bandhanāni, (iti bhagavā)
nāgo pūtilataṃva dālayitvā [pūtilataṃ padālayitvā (syā. ka.)];
nāhaṃ punupessaṃ [puna upessaṃ (sī. syā. kaṃ. pī.), punupeyya (ka.)] gabbhaseyyaṃ, atha ce patthayasī pavassa deva”.
30. “Ninnañca thalañca pūrayanto, mahāmegho pavassi tāvadeva;
sutvā devassa vassato, imamatthaṃ dhaniyo abhāsatha.
31. “Lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāma;
saraṇaṃ taṃ upema cakkhuma, satthā no hohi tuvaṃ mahāmuni.
32. “Gopī ca ahañca assavā, brahmacariyaṃ [brahmacariya (ka.)] sugate carāmase;
jātimaraṇassa pāragū [pāragā (sī. syā. kaṃ. pī.)], dukkhassantakarā bhavāmase”.
33. “Nandati puttehi puttimā, (iti māro pāpimā)
gomā [gomiko (sī. pī.), gopiko (syā. kaṃ.), gopiyo (ka.)] gohi tatheva nandati;
upadhī hi narassa nandanā, na hi so nandati yo nirūpadhi”.
34. “Socati puttehi puttimā, (iti bhagavā)
gopiyo gohi tatheva socati;
upadhī hi narassa socanā, na hi so socati yo nirūpadhī”ti.

Dhaniyasuttaṃ dutiyaṃ niṭṭhitaṃ.