3. Khaggavisāṇasuttaṃ

35. Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.
36. Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.
37. Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
etaṃ bhayaṃ santhave [sandhave (ka.)] pekkhamāno, eko care khaggavisāṇakappo.
38. Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
vaṃsakkaḷīrova [vaṃsakaḷīrova (sī.), vaṃsākaḷīrova (syā. kaṃ. pī.), vaṃsekaḷīrova (niddesa)] sajjamāno, eko care khaggavisāṇakappo.
39. Migo araññamhi yathā abaddho [abandho (syā. kaṃ.)], yenicchakaṃ gacchati gocarāya;
viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
40. Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
41. Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;
piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.
42. Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.
43. Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.
44. Oropayitvā gihibyañjanāni [gihivyañjanāni (syā. kaṃ. pī.)], sañchinnapatto [saṃsīnapatto (sī.)] yathā koviḷāro;
chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.
45. Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
46. No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
47. Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.
48. Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.
49. Evaṃ dutiyena [dutiyena (sabbattha)] sahā mamassa, vācābhilāpo abhisajjanā vā;
etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.
50. Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
51. Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
52. Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā. kaṃ. pī.)] ca;
sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo.
53. Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
yathābhirantaṃ viharaṃ [vihare (sī. pī. niddesa)] araññe, eko care khaggavisāṇakappo.
54. Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;
ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.
55. Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.
56. Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.
57. Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.
58. Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.
59. Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.
60. Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni [bandhavāni ca (pī.)];
hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.
61. Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
gaḷo eso iti ñatvā mutīmā [matīmā (syā. ka.)], eko care khaggavisāṇakappo.
62. Sandālayitvāna [padālayitvāna (ka.)] saṃyojanāni, jālaṃva bhetvā salilambucārī;
aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.
63. Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.
64. Ohārayitvā gihibyañjanāni, sañchannapatto [sañchinnapatto (syā. pī.), pacchinnapatto (ka.)] yathā pārichatto;
kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.
65. Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
kule kule appaṭibaddhacitto [appaṭibandhacitto (ka.)], eko care khaggavisāṇakappo.
66. Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
anissito chetva [chetvā (syā. pī. ka.)] sinehadosaṃ [snehadosaṃ (ka.)], eko care khaggavisāṇakappo.
67. Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.
68. Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;
daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.
69. Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.
70. Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo [anelamūgo (syā. pī. ka.)] sutavā satīmā;
saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.
71. Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
padumaṃva toyena alippamāno [alimpamāno (sī. syā. ka.)], eko care khaggavisāṇakappo.
72. Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.
73. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.
74. Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.
75. Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo.

Khaggavisāṇasuttaṃ tatiyaṃ niṭṭhitaṃ.