2. Cūḷavaggo

1. Ratanasuttaṃ

224. Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe;
sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.
225. Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;
divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.
226. Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;
na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;
etena saccena suvatthi hotu.
227. Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;
na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;
etena saccena suvatthi hotu.
228. Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;
samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;
etena saccena suvatthi hotu.
229. Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;
te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
230. Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;
te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ [nibbuti (ka.)] bhuñjamānā;
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
231. Yathindakhīlo pathavissito [padavissito (ka. sī.), paṭhaviṃ sito (ka. sī. syā. kaṃ. pī.)] siyā, catubbhi vātehi asampakampiyo;
tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
232. Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;
kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
233. Sahāvassa dassanasampadāya [sahāvasaddassanasampadāya (ka.)], tayassu dhammā jahitā bhavanti;
sakkāyadiṭṭhi vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.
234. Catūhapāyehi ca vippamutto, chaccābhiṭhānāni [cha cābhiṭhānāni (sī. syā.)] bhabba kātuṃ [abhabbo kātuṃ (sī.)];
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
235. Kiñcāpi so kamma [kammaṃ (sī. syā. kaṃ. pī.)] karoti pāpakaṃ, kāyena vācā uda cetasā vā;
abhabba [abhabbo (bahūsu)] so tassa paṭicchadāya [paṭicchādāya (sī.)], abhabbatā diṭṭhapadassa vuttā;
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
236. Vanappagumbe yatha [yathā (sī. syā.)] phussitagge, gimhānamāse paṭhamasmiṃ [paṭhamasmi (?)] Gimhe;
tathūpamaṃ dhammavaraṃ adesayi [adesayī (sī.)], nibbānagāmiṃ paramaṃ hitāya;
idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
237. Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;
idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
238. Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;
te khīṇabījā avirūḷhichandā, nibbantntti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;
idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
239. Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.
240. Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.
241. Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.

Ratanasuttaṃ paṭhamaṃ niṭṭhitaṃ.