2. Āmagandhasuttaṃ

242. “Sāmākaciṅgūlakacīnakāni ca, pattapphalaṃ mūlaphalaṃ gavipphalaṃ;
dhammena laddhaṃ satamasnamānā [satamasamānā (sī. pī.), satamassamānā (syā. kaṃ.)], na kāmakāmā alikaṃ bhaṇanti.
243. “Yadasnamāno sukataṃ suniṭṭhitaṃ, parehi dinnaṃ payataṃ paṇītaṃ;
sālīnamannaṃ paribhuñjamāno, so bhuñjasī kassapa āmagandhaṃ.
244. “Na āmagandho mama kappatīti, icceva tvaṃ bhāsasi brahmabandhu;
sālīnamannaṃ paribhuñjamāno, sakuntamaṃsehi susaṅkhatehi;
pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pakāro tava āmagandho”.
245. “Pāṇātipāto vadhachedabandhanaṃ, theyyaṃ musāvādo nikativañcanāni ca;
ajjhenakuttaṃ [ajjhena kujjaṃ (sī. pī.)] paradārasevanā, esāmagandho na hi maṃsabhojanaṃ.
246. “Ye idha kāmesu asaññatā janā, rasesu giddhā asucibhāvamassitā [asucīkamissitā (sī. syā. kaṃ. pī.)];
natthikadiṭṭhī visamā durannayā, esāmagandho na hi maṃsabhojanaṃ.
247. “Ye lūkhasā dāruṇā piṭṭhimaṃsikā [ye lūkharasā dāruṇā parapiṭṭhimaṃsikā (ka.)], mittadduno nikkaruṇātimānino;
adānasīlā na ca denti kassaci, esāmagandho na hi maṃsabhojanaṃ.
248. “Kodho mado thambho paccupaṭṭhāpanā [paccuṭṭhāpanā ca (sī. syā.), paccuṭṭhāpanā (pī.)], māyā usūyā bhassasamussayo ca;
mānātimāno ca asabbhi santhavo, esāmagandho na hi maṃsabhojanaṃ.
249. “Ye pāpasīlā iṇaghātasūcakā, vohārakūṭā idha pāṭirūpikā [pātirūpikā (?)];
Narādhamā yedha karonti kibbisaṃ, esāmagandho na hi maṃsabhojanaṃ.
250. “Ye idha pāṇesu asaññatā janā, paresamādāya vihesamuyyutā;
dussīlaluddā pharusā anādarā, esāmagandho na hi maṃsabhojanaṃ.
251. “Etesu giddhā viruddhātipātino, niccuyyutā pecca tamaṃ vajanti ye;
patanti sattā nirayaṃ avaṃsirā, esāmagandho na hi maṃsabhojanaṃ.
252. “Na macchamaṃsānamanāsakattaṃ [na macchamaṃsaṃ na anāsakattaṃ (sī. aṭṭha mūlapāṭho), na maṃcchamaṃsānānāsakattaṃ (syā. ka.)], na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ;
kharājināni nāggihuttassupasevanā, ye vāpi loke amarā bahū tapā;
mantāhutī yaññamutūpasevanā, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
253. “Yo tesu [sotesu (sī. pī.)] gutto viditindriyo care, dhamme ṭhito ajjavamaddave rato;
saṅgātigo sabbadukkhappahīno, na lippati [na limpati (syā. kaṃ ka.)] diṭṭhasutesu dhīro”.
254. Iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ [taṃ (sī. pī.)] vedayi mantapāragū;
citrāhi gāthāhi munī pakāsayi, nirāmagandho asito durannayo.
255. Sutvāna buddhassa subhāsitaṃ padaṃ, nirāmagandhaṃ sabbadukkhappanūdanaṃ;
nīcamano vandi tathāgatassa, tattheva pabbajjamarocayitthāti.

Āmagandhasuttaṃ dutiyaṃ niṭṭhitaṃ.