3. Hirisuttaṃ

256. Hiriṃ tarantaṃ vijigucchamānaṃ, tavāhamasmi [sakhāhamasmi (sī. syā. kaṃ. pī.)] iti bhāsamānaṃ;
sayhāni kammāni anādiyantaṃ, neso mamanti iti naṃ vijaññā.
257. Ananvayaṃ [atthanvayaṃ (ka.)] piyaṃ vācaṃ, yo mittesu pakubbati;
akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
258. Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;
yasmiñca seti urasīva putto, sa ve mitto yo parehi abhejjo.
259. Pāmujjakaraṇaṃ ṭhānaṃ, pasaṃsāvahanaṃ sukhaṃ;
phalānisaṃso bhāveti, vahanto porisaṃ dhuraṃ.
260. Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;
niddaro hoti nippāpo, dhammapītirasaṃ pivanti.

Hirisuttaṃ tatiyaṃ niṭṭhitaṃ.