4. Maṅgalasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi–
261. “Bahū devā manussā ca, maṅgalāni acintayuṃ;
ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ”.
262. “Asevanā ca bālānaṃ, paṇḍitānañca sevanā;
pūjā ca pūjaneyyānaṃ [pūjanīyānaṃ (sī. syā. kaṃ. pī.)], etaṃ maṅgalamuttamaṃ.
263. “Patirūpadesavāso ca, pubbe ca katapuññatā;
attasammāpaṇidhi [attasammāpaṇīdhī (katthaci)] ca, etaṃ maṅgalamuttamaṃ.
264. “Bāhusaccañca sippañca, vinayo ca susikkhito;
subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.
265. “Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;
anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.
266. “Dānañca dhammacariyā ca, ñātakānañca saṅgaho;
anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.
267. “Āratī viratī pāpā, majjapānā ca saṃyamo;
appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.
268. “Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;
kālena dhammassavanaṃ [dhammasavaṇaṃ (katthaci), dhammasavanaṃ (sī. ka.)], etaṃ maṅgalamuttamaṃ.
269. “Khantī ca sovacassatā, samaṇānañca dassanaṃ;
kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.
270. “Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;
nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.
271. “Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;
asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.
272. “Etādisāni katvāna, sabbatthamaparājitā;
sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttaman”ti.

Maṅgalasuttaṃ catutthaṃ niṭṭhitaṃ.