5. Sūcilomasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti. Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca– “eso samaṇo”ti. “Neso samaṇo, samaṇako eso. Yāvāhaṃ jānāmi [yāva jānāmi (sī. pī.)] yadi vā so samaṇo [yadi vā samaṇo (syā.)], yadi vā so samaṇako”ti [yadi vā samaṇakoti (sī. syā. pī.)].
Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kāyaṃ upanāmesi. Atha kho bhagavā kāyaṃ apanāmesi. Atha kho sūcilomo yakkho bhagavantaṃ etadavoca “bhāyasi maṃ, samaṇā”ti? “Na khvāhaṃ taṃ, āvuso, bhāyāmi; api ca te sapphasso pāpako”ti.
“Pañhaṃ taṃ, samaṇa, pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.
“Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ, āvuso, puccha yadākaṅkhasī”ti. Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi–
273. “Rāgo ca doso ca kutonidānā, aratī ratī lomahaṃso kutojā;
kuto samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajanti”.
274. “Rāgo ca doso ca itonidānā, aratī ratī lomahaṃso itojā;
ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajanti.
274. “Snehajā attasambhūtā, nigrodhasseva khandhajā;
puthū visattā kāmesu, māluvāva vitatāvane.
275. “Ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha;
te duttaraṃ oghamimaṃ taranti, atiṇṇapubbaṃ apunabbhavāyā”ti.

Sūcilomasuttaṃ pañcamaṃ niṭṭhitaṃ.