6. Dhammacariyasuttaṃ

276. Dhammacariyaṃ brahmacariyaṃ, etadāhu vasuttamaṃ;
pabbajitopi ce hoti, agārā anagāriyaṃ.
277. So ce mukharajātiko, vihesābhirato mago;
jīvitaṃ tassa pāpiyo, rajaṃ vaḍḍheti attano.
278. Kalahābhirato bhikkhu, mohadhammena āvuto;
akkhātampi na jānāti, dhammaṃ buddhena desitaṃ.
279. Vihesaṃ bhāvitattānaṃ, avijjāya purakkhato;
saṃkilesaṃ na jānāti, maggaṃ nirayagāminaṃ.
280. Vinipātaṃ samāpanno, gabbhā gabbhaṃ tamā tamaṃ;
sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchati.
281. Gūthakūpo yathā assa, sampuṇṇo gaṇavassiko;
yo ca evarūpo assa, dubbisodho hi sāṅgaṇo.
282. Yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ;
pāpicchaṃ pāpasaṅkappaṃ, pāpa-ācāragocaraṃ.
283. Sabbe samaggā hutvāna, abhinibbajjiyātha [abhinibbajjayātha (sī. pī. a. ni. 8.10)] naṃ;
kāraṇḍavaṃ [kāraṇḍaṃ va (syā. ka.) a. ni. 8.10] niddhamatha, kasambuṃ apakassatha [avakassatha (sī. syā. ka.)].
284. Tato palāpe [palāse (ka.)] vāhetha, assamaṇe samaṇamānine;
niddhamitvāna pāpicche, pāpa-ācāragocare.
285. Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;
tato samaggā nipakā, dukkhassantaṃ karissathāti.

Dhammacariyasuttaṃ [kapilasuttaṃ (aṭṭha.)] chaṭṭhaṃ niṭṭhitaṃ.