7. Brāhmaṇadhammikasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ– “sandissanti nu kho, bho gotama, etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme”ti? “Na kho, brāhmaṇā, sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme”ti. “Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto gotamassa agarū”ti. “Tena hi, brāhmaṇā, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bho”ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca–
286. “Isayo pubbakā āsuṃ, saññatattā tapassino;
pañca kāmaguṇe hitvā, attadatthamacārisuṃ.
287. “Na pasū brāhmaṇānāsuṃ, na hiraññaṃ na dhāniyaṃ;
sajjhāyadhanadhaññāsuṃ, brahmaṃ nidhimapālayuṃ.
288. “Yaṃ nesaṃ pakataṃ āsi, dvārabhattaṃ upaṭṭhitaṃ;
saddhāpakatamesānaṃ, dātave tadamaññisuṃ.
289. “Nānārattehi vatthehi, sayanehāvasathehi ca;
phītā janapadā raṭṭhā, te namassiṃsu brāhmaṇe.
290. “Avajjhā brāhmaṇā āsuṃ, ajeyyā dhammarakkhitā;
na ne koci nivāresi, kuladvāresu sabbaso.
291. “Aṭṭhacattālīsaṃ vassāni, (komāra) brahmacariyaṃ cariṃsu te;
vijjācaraṇapariyeṭṭhiṃ, acaruṃ brāhmaṇā pure.
292. “Na brāhmaṇā aññamagamuṃ, napi bhariyaṃ kiṇiṃsu te;
sampiyeneva saṃvāsaṃ, saṅgantvā samarocayuṃ.
293. “Aññatra tamhā samayā, utuveramaṇiṃ pati;
antarā methunaṃ dhammaṃ, nāssu gacchanti brāhmaṇā.
294. “Brahmacariyañca sīlañca, ajjavaṃ maddavaṃ tapaṃ;
soraccaṃ avihiṃsañca, khantiñcāpi avaṇṇayuṃ.
295. “Yo nesaṃ paramo āsi, brahmā daḷhaparakkamo;
sa vāpi methunaṃ dhammaṃ, supinantepi nāgamā.
296. “Tassa vattamanusikkhantā, idheke viññujātikā;
brahmacariyañca sīlañca, khantiñcāpi avaṇṇayuṃ.
297. “Taṇḍulaṃ sayanaṃ vatthaṃ, sappitelañca yāciya;
dhammena samodhānetvā, tato yaññamakappayuṃ.
298. “Upaṭṭhitasmiṃ yaññasmiṃ, nāssu gāvo haniṃsu te;
yathā mātā pitā bhātā, aññe vāpi ca ñātakā;
gāvo no paramā mittā, yāsu jāyanti osadhā.
299. “Annadā baladā cetā, vaṇṇadā sukhadā tathā [sukhadā ca tā (ka.)];
etamatthavasaṃ ñatvā, nāssu gāvo haniṃsu te.
300. “Sukhumālā mahākāyā, vaṇṇavanto yasassino;
brāhmaṇā sehi dhammehi, kiccākiccesu ussukā;
yāva loke avattiṃsu, sukhamedhitthayaṃ pajā.
301. “Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ;
rājino ca viyākāraṃ, nāriyo samalaṅkatā.
302. “Rathe cājaññasaṃyutte, sukate cittasibbane;
nivesane nivese ca, vibhatte bhāgaso mite.
303. “Gomaṇḍalaparibyūḷhaṃ, nārīvaragaṇāyutaṃ;
uḷāraṃ mānusaṃ bhogaṃ, abhijjhāyiṃsu brāhmaṇā.
304. “Te tattha mante ganthetvā, okkākaṃ tadupāgamuṃ;
pahūtadhanadhaññosi yajassu bahu te vittaṃ;
yajassu bahu te dhanaṃ.
305. “Tato ca rājā saññatto, brāhmaṇehi rathesabho;
assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ;
ete yāge yajitvāna, brāhmaṇānamadā dhanaṃ.
306. “Gāvo sayanañca vatthañca, nāriyo samalaṅkatā;
rathe cājaññasaṃyutte, sukate cittasibbane.
307. “Nivesanāni rammāni, suvibhattāni bhāgaso;
nānādhaññassa pūretvā, brāhmaṇānamadā dhanaṃ.
308. “Te ca tattha dhanaṃ laddhā, sannidhiṃ samarocayuṃ;
tesaṃ icchāvatiṇṇānaṃ, bhiyyo taṇhā pavaḍḍhatha;
te tattha mante ganthetvā, okkākaṃ punamupāgamuṃ.
309. “Yathā āpo ca pathavī ca, hiraññaṃ dhanadhāniyaṃ;
evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ;
yajassu bahu te vittaṃ, yajassu bahu te dhanaṃ.
310. “Tato ca rājā saññatto, brāhmaṇehi rathesabho;
nekā satasahassiyo, gāvo yaññe aghātayi.
311. “Na pādā na visāṇena, nāssu hiṃsanti kenaci;
gāvo eḷakasamānā, soratā kumbhadūhanā;
tā visāṇe gahetvāna, rājā satthena ghātayi.
312. “Tato devā pitaro ca [tato ca devā pitaro (sī. syā.)], indo asurarakkhasā;
adhammo iti pakkanduṃ, yaṃ satthaṃ nipatī gave.
313. “Tayo rogā pure āsuṃ, icchā anasanaṃ jarā;
pasūnañca samārambhā, aṭṭhānavutimāgamuṃ.
314. “Eso adhammo daṇḍānaṃ, okkanto purāṇo ahu;
adūsikāyo haññanti, dhammā dhaṃsanti [dhaṃsenti (sī. pī.)] yājakā.
315. “Evameso aṇudhammo, porāṇo viññugarahito;
yattha edisakaṃ passati, yājakaṃ garahatī [garahī (ka.)] jano.
316. “Evaṃ dhamme viyāpanne, vibhinnā suddavessikā;
puthū vibhinnā khattiyā, patiṃ bhariyāvamaññatha.
317. “Khattiyā brahmabandhū ca, ye caññe gottarakkhitā;
jātivādaṃ niraṃkatvā [nirākatvā (?) Yathā anirākatajjhānoti], kāmānaṃ vasamanvagun”ti.
Evaṃ vutte, te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ– “abhikkantaṃ, bho gotama…pe upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.

Brāhmaṇadhammikasuttaṃ sattamaṃ niṭṭhitaṃ.