8. Nāvāsuttaṃ

318. Yasmā hi dhammaṃ puriso vijaññā, indaṃva naṃ devatā pūjayeyya;
so pūjito tasmi pasannacitto, bahussuto pātukaroti dhammaṃ.
319. Tadaṭṭhikatvāna nisamma dhīro, dhammānudhammaṃ paṭipajjamāno;
viññū vibhāvī nipuṇo ca hoti, yo tādisaṃ bhajati appamatto.
320. Khuddañca bālaṃ upasevamāno, anāgatatthañca usūyakañca;
idheva dhammaṃ avibhāvayitvā, avitiṇṇakaṅkho maraṇaṃ upeti.
321. Yathā naro āpagamotaritvā, mahodakaṃ salilaṃ sīghasotaṃ;
so vuyhamāno anusotagāmī, kiṃ so pare sakkhati tārayetuṃ.
322. Tatheva dhammaṃ avibhāvayitvā, bahussutānaṃ anisāmayatthaṃ;
sayaṃ ajānaṃ avitiṇṇakaṅkho, kiṃ so pare sakkhati nijjhapetuṃ.
323. Yathāpi nāvaṃ daḷhamāruhitvā, phiyena [piyena (sī. syā.)] rittena samaṅgibhūto;
so tāraye tattha bahūpi aññe, tatrūpayaññū kusalo mutīmā [matīmā (syā. ka.)].
324. Evampi yo vedagu bhāvitatto, bahussuto hoti avedhadhammo;
so kho pare nijjhapaye pajānaṃ, sotāvadhānūpanisūpapanne.
325. Tasmā have sappurisaṃ bhajetha, medhāvinañceva bahussutañca;
aññāya atthaṃ paṭipajjamāno, viññātadhammo sa sukhaṃ [so sukhaṃ (sī.)] labhethāti.

Nāvāsuttaṃ aṭṭhamaṃ niṭṭhitaṃ.