9. Kiṃsīlasuttaṃ

326. “Kiṃsīlo kiṃsamācāro, kāni kammāni brūhayaṃ;
naro sammā niviṭṭhassa, uttamatthañca pāpuṇe”.
327. “Vuḍḍhāpacāyī anusūyako siyā, kālaññū [kālaññu (sī. syā.)] cassa garūnaṃ [garūnaṃ (sī.)] dassanāya;
dhammiṃ kathaṃ erayitaṃ khaṇaññū, suṇeyya sakkacca subhāsitāni.
328. “Kālena gacche garūnaṃ sakāsaṃ, thambhaṃ niraṃkatvā [nirākatvā (?) Ni + ā + kara + tvā] nivātavutti;
atthaṃ dhammaṃ saṃyamaṃ brahmacariyaṃ, anussare ceva samācare ca.
329. “Dhammārāmo dhammarato, dhamme ṭhito dhammavinicchayaññū;
nevācare dhammasandosavādaṃ, tacchehi nīyetha subhāsitehi.
330. “Hassaṃ jappaṃ paridevaṃ padosaṃ, māyākataṃ kuhanaṃ giddhi mānaṃ;
sārambhaṃ kakkasaṃ kasāvañca mucchaṃ [sārambha kakkassa kasāva mucchaṃ (syā. pī.)], hitvā care vītamado ṭhitatto.
331. “Viññātasārāni subhāsitāni, sutañca viññātasamādhisāraṃ;
na tassa paññā ca sutañca vaḍḍhati, yo sāhaso hoti naro pamatto.
332. “Dhamme ca ye ariyapavedite ratā,
anuttarā te vacasā manasā kammunā ca;
te santisoraccasamādhisaṇṭhitā,
sutassa paññāya ca sāramajjhagū”ti.

Kiṃsīlasuttaṃ navamaṃ niṭṭhitaṃ.