10. Uṭṭhānasuttaṃ

333. Uṭṭhahatha nisīdatha, ko attho supitena vo;
āturānañhi kā niddā, sallaviddhāna ruppataṃ.
334. Uṭṭhahatha nisīdatha, daḷhaṃ sikkhatha santiyā;
mā vo pamatte viññāya, maccurājā amohayittha vasānuge.
335. Yāya devā manussā ca, sitā tiṭṭhanti atthikā;
tarathetaṃ visattikaṃ, khaṇo vo [khaṇo ve (pī. ka.)] mā upaccagā;
khaṇātītā hi socanti, nirayamhi samappitā.
336. Pamādo rajo pamādo, pamādānupatito rajo;
appamādena vijjāya, abbahe [abbūḷhe (syā. pī.), abbuhe (ka. aṭṭha.)] sallamattanoti.

Uṭṭhānasuttaṃ dasamaṃ niṭṭhitaṃ.