11. Rāhulasuttaṃ

337. “Kacci abhiṇhasaṃvāsā, nāvajānāsi paṇḍitaṃ;
ukkādhāro [okkādhāro (syā. ka.)] manussānaṃ, kacci apacito tayā” [tava (sī. aṭṭha.)].
338. “Nāhaṃ abhiṇhasaṃvāsā, avajānāmi paṇḍitaṃ;
ukkādhāro manussānaṃ, niccaṃ apacito mayā”.
339. “Pañca kāmaguṇe hitvā, piyarūpe manorame;
saddhāya gharā nikkhamma, dukkhassantakaro bhava.
340. “Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;
vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.
341. “Cīvare piṇḍapāte ca, paccaye sayanāsane;
etesu taṇhaṃ mākāsi, mā lokaṃ punarāgami.
342. “Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;
sati kāyagatātyatthu, nibbidābahulo bhava.
343. “Nimittaṃ parivajjehi, subhaṃ rāgūpasañhitaṃ;
asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
344. “Animittañca bhāvehi, mānānusayamujjaha;
tato mānābhisamayā, upasanto carissatī”ti.
Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.

Rāhulasuttaṃ ekādasamaṃ niṭṭhitaṃ.