12. Nigrodhakappasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti. Atha kho āyasmato vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– “parinibbuto nu kho me upajjhāyo udāhu no parinibbuto”ti? Atha kho āyasmā vaṅgīso sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vaṅgīso bhagavantaṃ etadavoca– “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘parinibbuto nu kho me upajjhāyo, udāhu no parinabbuto”’ti. Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi–
345. “Pucchāma [pucchāmi (ka.)] satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;
aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.
346. “Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;
so taṃ namassaṃ acari mutyapekkho, āraddhavīriyo daḷhadhammadassī.
347. “Taṃ sāvakaṃ sakya [sakka (sī. syā. pī.)] mayampi sabbe, aññātumicchāma samantacakkhu;
samavaṭṭhitā no savanāya sotā, tuvaṃ no satthā tvamanuttarosi.
348. “Chindeva no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;
majjheva [majjhe ca (syā. ka.)] no bhāsa samantacakkhu, sakkova devāna sahassanetto.
349. “Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;
tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.
350. “No ce hi jātu puriso kilese, vāto yathā abbhadhanaṃ vihāne;
tamovassa nivuto sabbaloko, na jotimantopi narā tapeyyuṃ.
351. “Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra [dhīra (sī. syā.)] tatheva maññe;
vipassinaṃ jānamupāgamumhā [jānamupagamamhā (sī. syā.)], parisāsu no āvikarohi kappaṃ.
352. “Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ [saṇiṃ (syā. pī.)] nikūja;
bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.
353. “Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ [dhotaṃ (sī.)] vadessāmi dhammaṃ;
na kāmakāro hi puthujjanānaṃ, saṅkheyyakāro ca [saṅkhayyakārova (ka.)] tathāgatānaṃ.
354. “Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa [samujjapaññassa (syā. ka.)] samuggahītaṃ;
ayamañjalī pacchimo suppaṇāmito, mā mohayī jānamanomapañña.
355. “Parovaraṃ [varāvaraṃ (katthaci)] ariyadhammaṃ viditvā, mā mohayī jānamanomavīra;
vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa [sutassa vassa (syā.)].
356. “Yadatthikaṃ [yadatthiyaṃ (pī.), yadatthitaṃ (ka.)] brahmacariyaṃ acarī, kappāyano kaccissa taṃ amoghaṃ;
nibbāyi so ādu sa-upādiseso, yathā vimutto ahu taṃ suṇoma”.
357. “Acchecchi [achejji (ka.)] taṇhaṃ idha nāmarūpe, (iti bhagavā)
kaṇhassa [taṇhāya (ka.)] sotaṃ dīgharattānusayitaṃ;
atāri jātiṃ maraṇaṃ asesaṃ,”
iccabravī bhagavā pañcaseṭṭho.
358. “Esa sutvā pasīdāmi, vaco te isisattama;
amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.
359. “Yathāvādī tathākārī, ahu buddhassa sāvako;
acchidā maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.
360. “Addasā bhagavā ādiṃ, upādānassa kappiyo;
accagā vata kappāyano, maccudheyyaṃ suduttaran”ti.

Nigrodhakappasuttaṃ dvādasamaṃ niṭṭhitaṃ.