13. Sammāparibbājanīyasuttaṃ

361. “Pucchāmi muniṃ pahūtapaññaṃ,
tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;
nikkhamma gharā panujja kāme, kathaṃ bhikkhu
sammā so loke paribbajeyya”.
362. “Yassa maṅgalā samūhatā, (iti bhagavā)
uppātā supinā ca lakkhaṇā ca;
so maṅgaladosavippahīno,
sammā so loke paribbajeyya.
363. “Rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhu;
atikkamma bhavaṃ samecca dhammaṃ, sammā so loke paribbajeyya.
364. “Vipiṭṭhikatvāna pesuṇāni, kodhaṃ kadariyaṃ jaheyya bhikkhu;
anurodhavirodhavippahīno, sammā so loke paribbajeyya.
365. “Hitvāna piyañca appiyañca, anupādāya anissito kuhiñci;
saṃyojaniyehi vippamutto, sammā so loke paribbajeyya.
366. “Na so upadhīsu sārameti, ādānesu vineyya chandarāgaṃ;
so anissito anaññaneyyo, sammā so loke paribbajeyya.
367. “Vacasā manasā ca kammunā ca, aviruddho sammā viditvā dhammaṃ;
nibbānapadābhipatthayāno, sammā so loke paribbajeyya.
368. “Yo vandati manti nuṇṇameyya [nunnameyya (?)], Akkuṭṭhopi na sandhiyetha bhikkhu;
laddhā parabhojanaṃ na majje, sammā so loke paribbajeyya.
369. “Lobhañca bhavañca vippahāya, virato chedanabandhanā ca [chedanabandhanato (sī. syā.)] bhikkhu;
so tiṇṇakathaṃkatho visallo, sammā so loke paribbajeyya.
370. “Sāruppaṃ attano viditvā, no ca bhikkhu hiṃseyya kañci loke;
yathā tathiyaṃ viditvā dhammaṃ, sammā so loke paribbajeyya.
371. “Yassānusayā na santi keci, mūlā ca [mūlā (sī. syā.)] akusalā samūhatāse;
so nirāso [nirāsayo (sī.), nirāsaso (syā.)] anāsisāno [anāsayāno (sī. pī.), anāsasāno (syā.)], sammā so loke paribbajeyya.
372. “Āsavakhīṇo pahīnamāno, sabbaṃ rāgapathaṃ upātivatto;
danto parinibbuto ṭhitatto, sammā so loke paribbajeyya.
373. “Saddho sutavā niyāmadassī, vaggagatesu na vaggasāri dhīro;
lobhaṃ dosaṃ vineyya paṭighaṃ, sammā so loke paribbajeyya.
374. “Saṃsuddhajino vivaṭṭacchado, dhammesu vasī pāragū anejo;
saṅkhāranirodhañāṇakusalo sammā so loke paribbajeyya.
375. “Atītesu anāgatesu cāpi, kappātīto aticcasuddhipañño;
sabbāyatanehi vippamutto, sammā so loke paribbajeyya.
376. “Aññāya padaṃ samecca dhammaṃ, vivaṭaṃ disvāna pahānamāsavānaṃ;
sabbupadhīnaṃ parikkhayāno [parikkhayā (pī.)], sammā so loke paribbajeyya”.
377. “Addhā hi bhagavā tatheva etaṃ, yo so evaṃvihārī danto bhikkhu;
sabbasaṃyojanayogavītivatto [sabbasaṃyojaniye ca vītivatto (sī. syā. pī.)], sammā so loke paribbajeyyā”ti.

Sammāparibbājanīyasuttaṃ terasamaṃ niṭṭhitaṃ.