14. Dhammikasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammiko upāsako bhagavantaṃ gāthāhi ajjhabhāsi–
378. “Pucchāmi taṃ gotama bhūripañña, kathaṃkaro sāvako sādhu hoti;
yo vā agārā anagārameti, agārino vā panupāsakāse.
379. “Tuvañhi lokassa sadevakassa, gatiṃ pajānāsi parāyaṇañca;
na catthi tulyo nipuṇatthadassī, tuvañhi buddhaṃ pavaraṃ vadanti.
380. “Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamāno;
vivaṭṭacchadosi samantacakkhu, virocasi vimalo sabbaloke.
381. “Āgañchi te santike nāgarājā, erāvaṇo nāma jinoti sutvā;
sopi tayā mantayitvājjhagamā, sādhūti sutvāna patītarūpo.
382. “Rājāpi taṃ vessavaṇo kuvero, upeti dhammaṃ paripucchamāno;
tassāpi tvaṃ pucchito brūsi dhīra, so cāpi sutvāna patītarūpo.
383. “Ye kecime titthiyā vādasīlā, ājīvakā vā yadi vā nigaṇṭhā;
paññāya taṃ nātitaranti sabbe, ṭhito vajantaṃ viya sīghagāmiṃ.
384. “Ye kecime brāhmaṇā vādasīlā, vuddhā cāpi brāhmaṇā santi keci;
sabbe tayi atthabaddhā bhavanti, ye cāpi aññe vādino maññamānā.
385. “Ayañhi dhammo nipuṇo sukho ca, yoyaṃ tayā bhagavā suppavutto;
tameva sabbepi [sabbe mayaṃ (syā.)] sussūsamānā, taṃ no vada pucchito buddhaseṭṭha.
386. “Sabbepi me bhikkhavo sannisinnā, upāsakā cāpi tatheva sotuṃ;
suṇantu dhammaṃ vimalenānubuddhaṃ, subhāsitaṃ vāsavasseva devā”.
387. “Suṇātha me bhikkhavo sāvayāmi vo, dhammaṃ dhutaṃ tañca carātha sabbe;
iriyāpathaṃ pabbajitānulomikaṃ, sevetha naṃ atthadaso mutīmā.
388. “No ve vikāle vicareyya bhikkhu, gāme ca piṇḍāya careyya kāle;
akālacāriñhi sajanti saṅgā, tasmā vikāle na caranti buddhā.
389. “Rūpā ca saddā ca rasā ca gandhā, phassā ca ye sammadayanti satte;
etesu dhammesu vineyya chandaṃ, kālena so pavise pātarāsaṃ.
390. “Piṇḍañca bhikkhu samayena laddhā, eko paṭikkamma raho nisīde;
ajjhattacintī na mano bahiddhā, nicchāraye saṅgahitattabhāvo.
391. “Sacepi so sallape sāvakena, aññena vā kenaci bhikkhunā vā;
dhammaṃ paṇītaṃ tamudāhareyya, na pesuṇaṃ nopi parūpavādaṃ.
392. “Vādañhi eke paṭiseniyanti, na te pasaṃsāma parittapaññe;
tato tato ne pasajanti saṅgā, cittañhi te tattha gamenti dūre.
393. “Piṇḍaṃ vihāraṃ sayanāsanañca, āpañca saṅghāṭirajūpavāhanaṃ;
sutvāna dhammaṃ sugatena desitaṃ, saṅkhāya seve varapaññasāvako.
394. “Tasmā hi piṇḍe sayanāsane ca, āpe ca saṅghāṭirajūpavāhane;
etesu dhammesu anūpalitto, bhikkhu yathā pokkhare vāribindu.
395. “Gahaṭṭhavattaṃ pana vo vadāmi, yathākaro sāvako sādhu hoti;
na hesa [na heso (sī.)] labbhā sapariggahena, phassetuṃ yo kevalo bhikkhudhammo.
396. “Pāṇaṃ na hane [na hāne (sī.)] na ca ghātayeyya, na cānujaññā hanataṃ paresaṃ;
sabbesu bhūtesu nidhāya daṇḍaṃ, ye thāvarā ye ca tasā santi [tasanti (sī. pī.)] loke.
397. “Tato adinnaṃ parivajjayeyya, kiñci kvaci sāvako bujjhamāno;
na hāraye harataṃ nānujaññā, sabbaṃ adinnaṃ parivajjayeyya.
398. “Abrahmacariyaṃ parivajjayeyya, aṅgārakāsuṃ jalitaṃva viññū;
asambhuṇanto pana brahmacariyaṃ, parassa dāraṃ na atikkameyya.
399. “Sabhaggato vā parisaggato vā, ekassa veko [ceto (sī. syā.)] na musā bhaṇeyya;
na bhāṇaye bhaṇataṃ nānujaññā, sabbaṃ abhūtaṃ parivajjayeyya.
400. “Majjañca pānaṃ na samācareyya, dhammaṃ imaṃ rocaye yo gahaṭṭho;
na pāyaye pivataṃ nānujaññā, ummādanantaṃ iti naṃ viditvā.
401. “Madā hi pāpāni karonti bālā, kārenti caññepi jane pamatte;
etaṃ apuññāyatanaṃ vivajjaye, ummādanaṃ mohanaṃ bālakantaṃ.
402. “Pāṇaṃ na hane na cādinnamādiye, musā na bhāse na ca majjapo siyā;
abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ.
403. “Mālaṃ na dhāre na ca gandhamācare, mañce chamāyaṃ va sayetha santhate;
etañhi aṭṭhaṅgikamāhuposathaṃ, buddhena dukkhantagunā pakāsitaṃ.
404. “Tato ca pakkhassupavassuposathaṃ, cātuddasiṃ pañcadasiñca aṭṭhamiṃ;
pāṭihāriyapakkhañca pasannamānaso, aṭṭhaṅgupetaṃ susamattarūpaṃ.
405. “Tato ca pāto upavutthuposatho, annena pānena ca bhikkhusaṅghaṃ;
pasannacitto anumodamāno, yathārahaṃ saṃvibhajetha viññū.
406. “Dhammena mātāpitaro bhareyya, payojaye dhammikaṃ so vaṇijjaṃ;
etaṃ gihī vattayamappamatto, sayampabhe nāma upeti deve”ti.

Dhammikasuttaṃ cuddasamaṃ niṭṭhitaṃ.

Cūḷavaggo dutiyo niṭṭhito.

Tassuddānaṃ
Ratanāmagandho hiri ca, maṅgalaṃ sūcilomena;
dhammacariyañca brāhmaṇo [kapilo brāhmaṇopi ca (syā. ka.)], nāvā kiṃsīlamuṭṭhānaṃ.
Rāhulo puna kappo ca, paribbājaniyaṃ tathā;
dhammikañca viduno āhu, cūḷavagganti cuddasāti.