3. Mahāvaggo

1. Pabbajjāsuttaṃ

407. Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā;
yathā vīmaṃsamāno so, pabbajjaṃ samarocayi.
408. Sambādhoyaṃ gharāvāso, rajassāyatanaṃ iti;
abbhokāsova pabbajjā, iti disvāna pabbaji.
409. Pabbajitvāna kāyena, pāpakammaṃ vivajjayi;
vacīduccaritaṃ hitvā, ājīvaṃ parisodhayi.
410. Agamā rājagahaṃ buddho, magadhānaṃ giribbajaṃ;
piṇḍāya abhihāresi, ākiṇṇavaralakkhaṇo.
411. Tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito;
disvā lakkhaṇasampannaṃ, imamatthaṃ abhāsatha.
412. “Imaṃ bhonto nisāmetha, abhirūpo brahā suci;
caraṇena ca sampanno, yugamattañca pekkhati.
413. “Okkhittacakkhu satimā, nāyaṃ nīcakulāmiva;
rājadūtābhidhāvantu, kuhiṃ bhikkhu gamissati”.
414. Te pesitā rājadūtā, piṭṭhito anubandhisuṃ;
kuhiṃ gamissati bhikkhu, kattha vāso bhavissati.
415. Sapadānaṃ caramāno, guttadvāro susaṃvuto;
khippaṃ pattaṃ apūresi, sampajāno paṭissato.
416. Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;
paṇḍavaṃ abhihāresi, ettha vāso bhavissati.
417. Disvāna vāsūpagataṃ, tayo [tato (sī. pī.)] dūtā upāvisuṃ;
tesu ekova [eko ca dūto (sī. syā. pī.)] āgantvā, rājino paṭivedayi.
418. “Esa bhikkhu mahārāja, paṇḍavassa puratthato [purakkhato (syā. ka.)];
nisinno byagghusabhova, sīhova girigabbhare”.
419. Sutvāna dūtavacanaṃ, bhaddayānena khattiyo;
taramānarūpo niyyāsi, yena paṇḍavapabbato.
420. Sa yānabhūmiṃ yāyitvā, yānā oruyha khattiyo;
pattiko upasaṅkamma, āsajja naṃ upāvisi.
421. Nisajja rājā sammodi, kathaṃ sāraṇīyaṃ tato;
kathaṃ so vītisāretvā, imamatthaṃ abhāsatha.
422. “Yuvā ca daharo cāsi, paṭhamuppattiko [paṭhamuppattiyā (sī.), paṭhamuppattito (syā.)] susu;
vaṇṇārohena sampanno, jātimā viya khattiyo.
423. “Sobhayanto anīkaggaṃ, nāgasaṅghapurakkhato;
dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito”.
424. “Ujuṃ janapado rāja, himavantassa passato;
dhanavīriyena sampanno, kosalesu [kosalassa (syā. ka.)] niketino.
425. “Ādiccā [ādicco (ka.)] nāma gottena, sākiyā [sākiyo (ka.)] nāma jātiyā;
tamhā kulā pabbajitomhi, na kāme abhipatthayaṃ.
426. “Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
padhānāya gamissāmi, ettha me rañjatī mano”ti.

Pabbajjāsuttaṃ paṭhamaṃ niṭṭhitaṃ.