2. Padhānasuttaṃ

427. “Taṃ maṃ padhānapahitattaṃ, nadiṃ nerañjaraṃ pati;
viparakkamma jhāyantaṃ, yogakkhemassa pattiyā.
428. “Namucī karuṇaṃ vācaṃ, bhāsamāno upāgami;
‘kiso tvamasi dubbaṇṇo, santike maraṇaṃ tava.
429. “‘Sahassabhāgo maraṇassa, ekaṃso tava jīvitaṃ;
jīva bho jīvitaṃ seyyo, jīvaṃ puññāni kāhasi.
430. “‘Carato ca te brahmacariyaṃ, aggihuttañca jūhato;
pahūtaṃ cīyate puññaṃ, kiṃ padhānena kāhasi.
431. “‘Duggo maggo padhānāya, dukkaro durabhisambhavo”’;
imā gāthā bhaṇaṃ māro, aṭṭhā buddhassa santike.
432. Taṃ tathāvādinaṃ māraṃ, bhagavā etadabravi;
“pamattabandhu pāpima, yenatthena [senatthena (?), Attano atthena (aṭṭha. saṃvaṇṇanā)] idhāgato.
433. “Aṇumattopi [aṇumattenapi (sī. syā.)] puññena, attho mayhaṃ na vijjati;
yesañca attho puññena, te māro vattumarahati.
434. “Atthi saddhā tathā [tato (sī. pī.), tapo (syā. ka.)] vīriyaṃ, paññā ca mama vijjati;
evaṃ maṃ pahitattampi, kiṃ jīvamanupucchasi.
435. “Nadīnamapi sotāni, ayaṃ vāto visosaye;
kiñca me pahitattassa, lohitaṃ nupasussaye.
436. “Lohite sussamānamhi, pittaṃ semhañca sussati;
maṃsesu khīyamānesu, bhiyyo cittaṃ pasīdati;
bhiyyo sati ca paññā ca, samādhi mama tiṭṭhati.
437. “Tassa mevaṃ viharato, pattassuttamavedanaṃ;
kāmesu [kāme (sī. syā.)] nāpekkhate cittaṃ, passa sattassa suddhataṃ.
438. “Kāmā te paṭhamā senā, dutiyā arati vuccati;
tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
439. “Pañcamaṃ [pañcamī (sī. pī.)] thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
sattamī vicikicchā te, makkho thambho te aṭṭhamo.
440. “Lābho siloko sakkāro, micchāladdho ca yo yaso;
yo cattānaṃ samukkaṃse, pare ca avajānati.
441. “Esā namuci te senā, kaṇhassābhippahārinī;
na naṃ asūro jināti, jetvā ca labhate sukhaṃ.
442. “Esa muñjaṃ parihare, dhiratthu mama [ida (ka.)] jīvitaṃ;
saṅgāme me mataṃ seyyo, yaṃ ce jīve parājito.
443. “Pagāḷhettha na dissanti, eke samaṇabrāhmaṇā;
tañca maggaṃ na jānanti, yena gacchanti subbatā.
444. “Samantā dhajiniṃ disvā, yuttaṃ māraṃ savāhanaṃ;
yuddhāya paccuggacchāmi, mā maṃ ṭhānā acāvayi.
445. “Yaṃ te taṃ nappasahati, senaṃ loko sadevako;
taṃ te paññāya bhecchāmi [gacchāmi (sī.), vecchāmi (syā.), vajjhāmi (ka.)], āmaṃ pattaṃva asmanā [pakkaṃva amunā (ka.)].
446. “Vasīkaritvā [vasiṃ karitvā (bahūsu)] saṅkappaṃ, satiñca sūpatiṭṭhitaṃ;
raṭṭhā raṭṭhaṃ vicarissaṃ, sāvake vinayaṃ puthū.
447. “Te appamattā pahitattā, mama sāsanakārakā;
akāmassa [akāmā (ka.)] te gamissanti, yattha gantvā na socare”.
448. “Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
otāraṃ nādhigacchissaṃ, sambuddhassa satīmato.
449. “Medavaṇṇaṃva pāsāṇaṃ, vāyaso anupariyagā;
apettha muduṃ [mudu (sī.)] vindema, api assādanā siyā.
450. “Aladdhā tattha assādaṃ, vāyasetto apakkami;
kākova selamāsajja, nibbijjāpema gotamaṃ”.
451. Tassa sokaparetassa, vīṇā kacchā abhassatha;
tato so dummano yakkho, tatthevantaradhāyathāti.

Padhānasuttaṃ dutiyaṃ niṭṭhitaṃ.