4. Sundarikabhāradvājasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi– “ko nu kho imaṃ habyasesaṃ bhuñjeyyā”ti? Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ; disvāna vāmena hatthena habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami.
Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho sundarikabhāradvājo brāhmaṇo– “muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan”ti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi– “muṇḍāpi hi idhekacce brāhmaṇā bhavanti, yaṃnūnāhaṃ upasaṅkamitvā jātiṃ puccheyyan”ti. Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca– “kiṃjacco bhavan”ti?
Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi–
457. “Na brāhmaṇo nomhi na rājaputto, na vessāyano uda koci nomhi;
gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke.
458. “Saṅghāṭivāsī agaho carāmi [agiho (ka. sī. pī.) ageho (katthaci)], nivuttakeso abhinibbutatto;
alippamāno idha māṇavehi, akallaṃ maṃ brāhmaṇa pucchasi gottapañhaṃ”.
459. “Pucchanti ve bho brāhmaṇā, brāhmaṇebhi saha brāhmaṇo no bhavan”ti;
460. “brāhmaṇo hi ce tvaṃ brūsi, mañca brūsi abrāhmaṇaṃ;
taṃ taṃ sāvittiṃ pucchāmi, tipadaṃ catuvīsatakkharaṃ.
461. “Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā [paṭhamapādanto] devatānaṃ;
yaññamakappayiṃsu puthū idha loke [dutiyapādanto (sī.)].
462. “Yadantagū vedagū yaññakāle, yassāhutiṃ labhe tassijjheti brūmi”;
463. “addhā hi tassa hutamijjhe, (iti brāhmaṇo)
yaṃ tādisaṃ vedagumaddasāma;
tumhādisānañhi adassanena, añño jano bhuñjati pūraḷāsaṃ”.
464. “Tasmātiha tvaṃ brāhmaṇa atthena, atthiko upasaṅkamma puccha;
santaṃ vidhūmaṃ anīghaṃ nirāsaṃ, appevidha abhivinde sumedhaṃ”.
465. “Yaññe ratohaṃ bho gotama, yaññaṃ yiṭṭhukāmo nāhaṃ pajānāmi;
anusāsatu maṃ bhavaṃ, yattha hutaṃ ijjhate brūhi me taṃ”.
“Tena hi tvaṃ, brāhmaṇa, odahassu sotaṃ; dhammaṃ te desessāmi–
466. “Mā jātiṃ pucchī caraṇañca puccha, kaṭṭhā have jāyati jātavedo;
nīcākulīnopi munī dhitīmā, ājāniyo hoti hirīnisedho.
467. “Saccena danto damasā upeto, vedantagū vūsitabrahmacariyo;
kālena tamhi habyaṃ pavecche, yo brāhmaṇo puññapekkho [puññapekho (sī. pī.)] yajetha.
468. “Ye kāme hitvā agahā caranti, susaññatattā tasaraṃva ujjuṃ;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
469. “Ye vītarāgā susamāhitindriyā, candova rāhuggahaṇā pamuttā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
470. “Asajjamānā vicaranti loke, sadā satā hitvā mamāyitāni;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
471. “Yo kāme hitvā abhibhuyyacārī, yo vedi jātīmaraṇassa antaṃ;
parinibbuto udakarahadova sīto, tathāgato arahati pūraḷāsaṃ.
472. “Samo samehi visamehi dūre, tathāgato hoti anantapañño;
anūpalitto idha vā huraṃ vā, tathāgato arahati pūraḷāsaṃ.
473. “Yamhi na māyā vasati na māno, yo vītalobho amamo nirāso;
panuṇṇakodho abhinibbutatto, yo brāhmaṇo sokamalaṃ ahāsi;
tathāgato arahati pūraḷāsaṃ.
474 .
“Nivesanaṃ yo manaso ahāsi, pariggahā yassa na santi keci;
anupādiyāno idha vā huraṃ vā, tathāgato arahati pūraḷāsaṃ.
475. “Samāhito yo udatāri oghaṃ, dhammaṃ caññāsi paramāya diṭṭhiyā;
khīṇāsavo antimadehadhārī, tathāgato arahati pūraḷāsaṃ.
476. “Bhavāsavā yassa vacī kharā ca, vidhūpitā atthagatā na santi;
sa vedagū sabbadhi vippamutto, tathāgato arahati pūraḷāsaṃ.
477. “Saṅgātigo yassa na santi saṅgā, yo mānasattesu amānasatto;
dukkhaṃ pariññāya sakhettavatthuṃ, tathāgato arahati pūraḷāsaṃ.
478. “Āsaṃ anissāya vivekadassī, paravediyaṃ diṭṭhimupātivatto;
ārammaṇā yassa na santi keci, tathāgato arahati pūraḷāsaṃ.
479. “Paroparā [parovarā (sī. pī.)] yassa samecca dhammā, vidhūpitā atthagatā na santi;
santo upādānakhaye vimutto, tathāgato arahati pūraḷāsaṃ.
480. “Saṃyojanaṃ jātikhayantadassī, yopānudi rāgapathaṃ asesaṃ;
suddho nidoso vimalo akāco [akāmo (sī. syā.)], tathāgato arahati pūraḷāsaṃ.
481. “Yo attano attānaṃ [attanāttānaṃ (sī. syā.)] nānupassati, samāhito ujjugato ṭhitatto;
sa ve anejo akhilo akaṅkho, tathāgato arahati pūraḷāsaṃ.
482. “Mohantarā yassa na santi keci, sabbesu dhammesu ca ñāṇadassī;
sarīrañca antimaṃ dhāreti, patto ca sambodhimanuttaraṃ sivaṃ;
ettāvatā yakkhassa suddhi, tathāgato arahati pūraḷāsaṃ”.
483. “Hutañca [huttañca (sī. ka.)] mayhaṃ hutamatthu saccaṃ, yaṃ tādisaṃ vedagunaṃ alatthaṃ;
brahmā hi sakkhi paṭigaṇhātu me bhagavā, bhuñjatu me bhagavā pūraḷāsaṃ”.
484. “Gāthābhigītaṃ me abhojaneyyaṃ, sampassataṃ brāhmaṇa nesa dhammo;
gāthābhigītaṃ panudanti buddhā, dhamme satī brāhmaṇa vuttiresā.
485. “Aññena ca kevalinaṃ mahesiṃ, khīṇāsavaṃ kukkuccavūpasantaṃ;
annena pānena upaṭṭhahassu, khettañhi taṃ puññapekkhassa hoti”.
486. “Sādhāhaṃ bhagavā tathā vijaññaṃ, yo dakkhiṇaṃ bhuñjeyya mādisassa;
yaṃ yaññakāle pariyesamāno, pappuyya tava sāsanaṃ”.
487. “Sārambhā yassa vigatā, cittaṃ yassa anāvilaṃ;
vippamutto ca kāmehi, thinaṃ yassa panūditaṃ.
488. “Sīmantānaṃ vinetāraṃ, jātimaraṇakovidaṃ;
muniṃ moneyyasampannaṃ, tādisaṃ yaññamāgataṃ.
489. “Bhakuṭiṃ [bhūkuṭiṃ (ka. sī.), bhākuṭiṃ (ka. sī., ma. ni. 1.226)] vinayitvāna, pañjalikā namassatha;
pūjetha annapānena, evaṃ ijjhanti dakkhiṇā.
490. “Buddho bhavaṃ arahati pūraḷāsaṃ, puññakhettamanuttaraṃ;
āyāgo sabbalokassa, bhoto dinnaṃ mahapphalan”ti.
Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti. Alattha kho sundarikabhāradvājo brāhmaṇo…pe… arahataṃ ahosīti.

Sundarikabhāradvājasuttaṃ catutthaṃ niṭṭhitaṃ.