5. Māghasuttaṃ

Evaṃ me sutaṃ– eka samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho māgho māṇavo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho māgho māṇavo bhagavantaṃ etadavoca–
“Ahañhi, bho gotama, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesāmi; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāmi dvinnampi tiṇṇampi catunnampi pañcannampi channampi sattannampi aṭṭhannampi navannampi dasannampi dadāmi, vīsāyapi tiṃsāyapi cattālīsāyapi paññāsāyapi dadāmi, satassapi dadāmi, bhiyyopi dadāmi. Kaccāhaṃ, bho gotama, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmī”ti
“Taggha tvaṃ, māṇava, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavasi. Yo kho, māṇava, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesati; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāti…pe… satassapi dadāti, bhiyyopi dadāti, bahuṃ so puññaṃ pasavatī”ti. Atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi–
491. “Pucchāmahaṃ gotamaṃ vadaññuṃ, (iti māgho māṇavo)
kāsāyavāsiṃ agahaṃ [agihaṃ (sī.), agehaṃ (pī.)] carantaṃ;
yo yācayogo dānapati [dānapatī (sī. syā. pī.)] gahaṭṭho, puññatthiko [puññapekho (sī. pī. ka.)] yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, kathaṃ hutaṃ yajamānassa sujjhe”.
492. “Yo yācayogo dānapati gahaṭṭho, (māghāti bhagavā)
puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, ārādhaye dakkhiṇeyyebhi tādi”.
493. “Yo yācayogo dānapati gahaṭṭho, (iti māgho māṇavo)
puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ, akkhāhi me bhagavā dakkhiṇeyye”.
494. “Ye ve asattā [alaggā (syā.)] vicaranti loke, akiñcanā kevalino yatattā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
495. “Ye sabbasaṃyojanabandhanacchidā, dantā vimuttā anīghā nirāsā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
496. “Ye sabbasaṃyojanavippamuttā, dantā vimuttā anīghā nirāsā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
497. “Rāgañca dosañca pahāya mohaṃ, khīṇāsavā vūsitabrahmacariyā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
498. “Yesu na māyā vasati na māno, khīṇāsavā vūsitabrahmacariyā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
499. “Ye vītalobhā amamā nirāsā, khīṇāsavā vūsitabrahmacariyā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
500. “Ye ve na taṇhāsu upātipannā, vitareyya oghaṃ amamā caranti;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
501. “Yesaṃ taṇhā natthi kuhiñci loke, bhavābhavāya idha vā huraṃ vā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
502. “Ye kāme hitvā agahā caranti, susaññatattā tasaraṃva ujjuṃ;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
503. “Ye vītarāgā susamāhitindriyā, candova rāhuggahaṇā pamuttā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
504. “Samitāvino vītarāgā akopā, yesaṃ gatī natthidha vippahāya;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
505. “Jahitvā jātimaraṇaṃ asesaṃ, kathaṃkathiṃ sabbamupātivattā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
506. “Ye attadīpā vicaranti loke, akiñcanā sabbadhi vippamuttā;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
507. “Ye hettha jānanti yathā tathā idaṃ, ayamantimā natthi punabbhavoti;
kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.
508. “Yo vedagū jhānarato satīmā, sambodhipatto saraṇaṃ bahūnaṃ;
kālena tamhi habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha”.
509. “Addhā amoghā mama pucchanā ahu, akkhāsi me bhagavā dakkhiṇeyye;
tvañhettha jānāsi yathā tathā idaṃ, tathā hi te vidito esa dhammo.
510. “Yo yācayogo dānapati gahaṭṭho, (iti māgho māṇavo)
puññatthiko yajati puññapekkho;
dadaṃ paresaṃ idha annapānaṃ,
akkhāhi me bhagavā yaññasampadaṃ”.
511. “Yajassu yajamāno māghāti bhagavā, sabbattha ca vippasādehi cittaṃ;
ārammaṇaṃ yajamānassa yañño, etthappatiṭṭhāya jahāti dosaṃ.
512. “So vītarāgo pavineyya dosaṃ, mettaṃ cittaṃ bhāvayamappamāṇaṃ;
rattindivaṃ satatamappamatto, sabbā disā pharati appamaññaṃ”.
513. “Ko sujjhati muccati bajjhatī ca, kenattanā gacchati [kenatthenā gacchati (ka.)] brahmalokaṃ;
ajānato me muni brūhi puṭṭho, bhagavā hi me sakkhi brahmajjadiṭṭho;
tuvañhi no brahmasamosi saccaṃ, kathaṃ upapajjati brahmalokaṃ jutima”.
514. “Yo yajati tividhaṃ yaññasampadaṃ, (māghāti bhagavā)
ārādhaye dakkhiṇeyyebhi tādi;
evaṃ yajitvā sammā yācayogo,
upapajjati brahmalokanti brūmī”ti.
Evaṃ vutte, māgho māṇavo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Māghasuttaṃ pañcamaṃ niṭṭhitaṃ.