6. Sabhiyasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā uddiṭṭhā honti– “yo te, sabhiya, samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti tassa santike brahmacariyaṃ careyyāsī”ti.
Atha kho sabhiyo paribbājako tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ– pūraṇo kassapo makkhaligosālo ajito kesakambalo pakudho [kakudho (sī.) pakuddho (syā. kaṃ.)] kaccāno sañcayo [sañjayo (sī. syā. kaṃ. pī.)] belaṭṭhaputto [bellaṭṭhiputto (sī. pī.), veḷaṭṭhaputto (syā.)] nigaṇṭho nāṭaputto [nātaputto (sī. pī.)], te upasaṅkamitvā te pañhe pucchati. Te sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti; asampāyantā kopañca dosañca appaccayañca pātukaronti. Api ca sabhiyaṃ yeva paribbājakaṃ paṭipucchanti.
Atha kho sabhiyassa paribbājakassa etadahosi– “ye kho te bhonto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ– pūraṇo kassapo…pe… nigaṇṭho nāṭaputto, te mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañca dosañca appaccayañca pātukaronti; api ca maññevettha paṭipucchanti. Yannūnnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyan”ti.
Atha kho sabhiyassa paribbājakassa etadahosi– “ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; yaṃnūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyan”ti.
Atha kho sabhiyassa paribbājakassa etadahosi– “yepi kho te [ye kho te (syā.), yaṃ kho te (ka.)] bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo-anuppattā therā rattaññū cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ– pūraṇo kassapo…pe nigaṇṭho nāṭaputto, tepi mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca maññevettha paṭipucchanti; kiṃ pana me samaṇo gotamo ime pañhe puṭṭho byākarissati! Samaṇo hi gotamo daharo ceva jātiyā, navo ca pabbajjāyā”ti.
Atha kho sabhiyassa paribbājakassa etadahosi– “samaṇo kho [samaṇo kho gotamo (syā. ka.)] daharoti na uññātabbo na paribhotabbo. Daharopi cesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yaṃnūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyan”ti.
Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi–
515. “Kaṅkhī vecikicchī āgamaṃ, (iti sabhiyo)
pañhe pucchituṃ abhikaṅkhamāno;
tesantakaro bhavāhi [bhavāhi me (pī. ka.)] pañhe me puṭṭho,
anupubbaṃ anudhammaṃ byākarohi me”.
516. “Dūrato āgatosi sabhiya, (iti bhagavā)
pañhe pucchituṃ abhikaṅkhamāno;
tesantakaro bhavāmi [tesamantakaromi te (ka.)] pañhe te puṭṭho,
anupubbaṃ anudhammaṃ byākaromi te.
517. “Puccha maṃ sabhiya pañhaṃ, yaṃ kiñci manasicchasi;
tassa tasseva pañhassa, ahaṃ antaṃ karomi te”ti.
Atha kho sabhiyassa paribbājakassa etadahosi– “acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsakammamattampi [okāsamattampi (sī. pī.)] nālatthaṃ taṃ me idaṃ samaṇena gotamena okāsakammaṃ katan”ti. Attamano pamudito udaggo pītisomanassajāto bhagavantaṃ pañhaṃ apucchi–
518. “Kiṃ pattinamāhu bhikkhunaṃ, (iti sabhiyo)
sorataṃ kena kathañca dantamāhu;
buddhoti kathaṃ pavuccati,
puṭṭho me bhagavā byākarohi”.
519. “Pajjena katena attanā, (sabhiyāti bhagavā)
parinibbānagato vitiṇṇakaṅkho;
vibhavañca bhavañca vippahāya,
vusitavā khīṇapunabbhavo sa bhikkhu.
520. “Sabbattha upekkhako satimā, na so hiṃsati kañci sabbaloke;
tiṇṇo samaṇo anāvilo, ussadā yassa na santi sorato so.
521. “Yassindriyāni bhāvitāni, ajjhattaṃ bahiddhā ca sabbaloke;
nibbijjha imaṃ parañca lokaṃ, kālaṃ kaṅkhati bhāvito sa danto.
522. “Kappāni viceyya kevalāni, saṃsāraṃ dubhayaṃ cutūpapātaṃ;
vigatarajamanaṅgaṇaṃ visuddhaṃ, pattaṃ jātikhayaṃ tamāhu buddhan”ti.
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto bhagavantaṃ uttariṃ [uttari (ka.)] pañhaṃ apucchi–
523. “Kiṃ pattinamāhu brāhmaṇaṃ, (iti sabhiyo)
samaṇaṃ kena kathañca nhātakoti;
nāgoti kathaṃ pavuccati,
puṭṭho me bhagavā byākarohi”.
524. “Bāhitvā sabbapāpakāni, (sabhiyāti bhagavā)
vimalo sādhusamāhito ṭhitatto;
saṃsāramaticca kevalī so,
asito tādi pavuccate sa brahmā.
525. “Samitāvi pahāya puññapāpaṃ, virajo ñatvā imaṃ parañca lokaṃ;
jātimaraṇaṃ upātivatto, samaṇo tādi pavuccate tathattā.
526. “Ninhāya [ninahāya (syā.)] sabbapāpakāni, ajjhattaṃ bahiddhā ca sabbaloke;
devamanussesu kappiyesu, kappaṃ neti tamāhu nhātako”ti.
527. “Āguṃ na karoti kiñci loke, sabbasaṃyoge [sabbayoge (ka.)] visajja bandhanāni;
sabbattha na sajjatī vimutto, nāgo tādi pavuccate tathattā”ti.
Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi–
528. “Kaṃ khettajinaṃ vadanti buddhā, (iti sabhiyo)
kusalaṃ kena kathañca paṇḍitoti;
muni nāma kathaṃ pavuccati,
puṭṭho me bhagavā byākarohi”.
529. “Khettāni viceyya kevalāni, (sabhiyāti bhagavā)
dibbaṃ mānusakañca brahmakhettaṃ;
sabbakhettamūlabandhanā pamutto,
khettajino tādi pavuccate tathattā.
530. “Kosāni viceyya kevalāni, dibbaṃ mānusakañca brahmakosaṃ;
sabbakosamūlabandhanā pamutto, kusalo tādi pavuccate tathattā.
531. “Dubhayāni viceyya paṇḍarāni, ajjhattaṃ bahiddhā ca suddhipañño;
kaṇhaṃ sukkaṃ upātivatto, paṇḍito tādi pavuccate tathattā.
532. “Asatañca satañca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;
devamanussehi pūjanīyo, saṅgaṃ jālamaticca so munī”ti.
Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi–
533. “Kiṃ pattinamāhu vedaguṃ, (iti sabhiyo)
anuviditaṃ kena kathañca vīriyavāti;
ājāniyo kinti nāma hoti,
puṭṭho me bhagavā byākarohi”.
534. “Vedāni viceyya kevalāni, (sabhiyāti bhagavā)
samaṇānaṃ yānidhatthi [yānipatthi (sī. syā. pī.)] brāhmaṇānaṃ;
sabbavedanāsu vītarāgo,
sabbaṃ vedamaticca vedagū so.
535. “Anuvicca papañcanāmarūpaṃ, ajjhattaṃ bahiddhā ca rogamūlaṃ;
sabbarogamūlabandhanā pamutto, anuvidito tādi pavuccate tathattā.
536. “Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavā so;
so vīriyavā padhānavā, dhīro tādi pavuccate tathattā.
537. “Yassassu lunāni bandhanāni, ajjhattaṃ bahiddhā ca saṅgamūlaṃ;
sabbasaṅgamūlabandhanā pamutto, ājāniyo tādi pavuccate tathattā”ti.
Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi–
538. “Kiṃ pattinamāhu sottiyaṃ, (iti sabhiyo)
ariyaṃ kena kathañca caraṇavāti;
paribbājako kinti nāma hoti,
puṭṭho me bhagavā byākarohi”.
539. “Sutvā sabbadhammaṃ abhiññāya loke, (sabhiyāti bhagavā)
sāvajjānavajjaṃ yadatthi kiñci;
abhibhuṃ akathaṃkathiṃ vimuttaṃ,
anighaṃ sabbadhimāhu sottiyoti.
540. “Chetvā āsavāni ālayāni, vidvā so na upeti gabbhaseyyaṃ;
saññaṃ tividhaṃ panujja paṅkaṃ, kappaṃ neti tamāhu ariyoti.
541. “Yo idha caraṇesu pattipatto, kusalo sabbadā ājānāti [ājāni (syā.)] dhammaṃ;
sabbattha na sajjati vimuttacitto [vimutto (sī.)], paṭighā yassa na santi caraṇavā so.
542. “Dukkhavepakkaṃ yadatthi kammaṃ, uddhamadho tiriyaṃ vāpi [tiriyañcāpi (syā.)] majjhe;
paribbājayitvā pariññacārī, māyaṃ mānamathopi lobhakodhaṃ;
pariyantamakāsi nāmarūpaṃ, taṃ paribbājakamāhu pattipattan”ti.
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
543. “Yāni ca tīṇi yāni ca saṭṭhi, samaṇappavādasitāni [samaṇappavādanissitāni (syā. ka.)] bhūripañña;
saññakkharasaññanissitāni, osaraṇāni vineyya oghatamagā.
544. “Antagūsi pāragū [pāragūsi (syā. pī. ka.)] dukkhassa, arahāsi sammāsambuddho khīṇāsavaṃ taṃ maññe;
jutimā mutimā pahūtapañño, dukkhassantakaraṃ atāresi maṃ.
545. “Yaṃ me kaṅkhitamaññāsi, vicikicchā maṃ tārayi namo te;
muni monapathesu pattipatta, akhila ādiccabandhu soratosi.
546. “Yā me kaṅkhā pure āsi, taṃ me byākāsi cakkhumā;
addhā munīsi sambuddho, natthi nīvaraṇā tava.
547. “Upāyāsā ca te sabbe, viddhastā vinaḷīkatā;
sītibhūto damappatto, dhitimā saccanikkamo.
548. “Tassa te nāganāgassa, mahāvīrassa bhāsato;
sabbe devānumodanti, ubho nāradapabbatā.
549. “Namo te purisājañña, namo te purisuttama;
sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo.
550. “Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;
tuvaṃ anusaye chetvā, tiṇṇo tāresi maṃ pajaṃ.
551. “Upadhī te samatikkantā, āsavā te padālitā;
sīhosi anupādāno, pahīnabhayabheravo.
552. “Puṇḍarīkaṃ yathā vaggu, toye na upalimpati [toyena na upalippati (sī.), toye na upalippati (pī.), toyena na upalimpati (ka.)];
evaṃ puññe ca pāpe ca, ubhaye tvaṃ na limpasi;
pāde vīra pasārehi, sabhiyo vandati satthuno”ti.
Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca “abhikkantaṃ, bhante…pe… esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca; labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti
“Yo kho, sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti.
“Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi; catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti. Alattha kho sabhiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ…pe… aññataro kho panāyasmā sabhiyo arahataṃ ahosīti.

Sabhiyasuttaṃ chaṭṭhaṃ niṭṭhitaṃ.