7. Selasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari. Assosi kho keṇiyo jaṭilo “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti [bhagavā (syā. pī.)]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ desati ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca– “adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Evaṃ vutte, bhagavā keṇiyaṃ jaṭilaṃ etadavoca– “mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni; tvañca brāhmaṇesu abhippasanno”ti.
Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca– “kiñcāpi, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca– “mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni; tvañca brāhmaṇesu abhippasanno”ti.
Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca– “kiñcāpi, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu [adhivāsetveva (sī.)] me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami; upasaṅkamitvā mittāmacce ñātisālohite āmantesi– “suṇantu me bhavanto mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena, yena me kāyaveyyāvaṭikaṃ kareyyāthā”ti. “Evaṃ, bho”ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamāḷaṃ paṭiyādeti.
Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi ca māṇavakasatāni mante vāceti.
Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame [keṇissamiye jaṭile (sī. pī.)] appekacce uddhanāni khaṇante…pe… appekacce āsanāni paññapente, keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamāḷaṃ paṭiyādentaṃ. Disvāna keṇiyaṃ jaṭilaṃ etadavoca– “kiṃ nu kho bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā”ti?
“Na me, bho sela, āvāho vā bhavissati vivāho vā, nāpi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena; api ca kho me mahāyañño paccupaṭṭhito. Atthi samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ…pe… buddho bhagavāti. So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. “Buddhoti, bho keṇiya, vadesi”? “Buddhoti, bho sela, vadāmi”. “Buddhoti, bho keṇiya, vadesi”? “Buddhoti, bho sela, vadāmī”ti.
Atha kho selassa brāhmaṇassa etadahosi– “ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddhoti. Āgatāni kho panamhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ– cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado [vivattacchaddo (sī. pī.)]. Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho”ti?
Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca– “yenesā bho sela, nīlavanarājī”ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi– “appasaddā bhonto āgacchantu, pade padaṃ nikkhipantā. Durāsadā hi te bhagavanto [bhavanto (syā. ka.)] sīhāva ekacarā. Yadā cāhaṃ, bho, samaṇena gotamena saddhiṃ manteyyuṃ, mā me bhonto antarantarā kathaṃ opātetha; kathāpariyosānaṃ me bhavanto āgamentū”ti.
Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi [sammannesi (sī. syā.)]. Addasā kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati– kosohite ca vatthaguyhe, pahūtajivhatāya cāti.
Atha kho bhagavato etadahosi– “passati kho me ayaṃ selo brāhmaṇo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati– kosohite ca vatthaguyhe, pahūtajivhatāya cā”ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. ka.)], yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi.
Atha kho selassa brāhmaṇassa etadahosi– “samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi, no apuripuṇṇehi. No ca kho naṃ jānāmi buddho vā no vā. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ– ‘ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī’ti. Yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti. Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
553. “Paripuṇṇakāyo suruci, sujāto cārudassano;
suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā.
554. “Narassa hi sujātassa, ye bhavanti viyañjanā;
sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
555. “Pasannanetto sumukho, brahā uju patāpavā;
majjhe samaṇasaṅghassa, ādiccova virocasi.
556. “Kalyāṇadassano bhikkhu, kañcanasannibhattaco;
kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.
557. “Rājā arahasi bhavituṃ, cakkavattī rathesabho;
cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro.
558. “Khattiyā bhogirājāno [bhojarājāno (sī. syā.)], anuyantā [anuyuttā (sī.)] bhavantu te;
rājābhirājā manujindo, rajjaṃ kārehi gotama”.
559. “Rājāhamasmi selāti, (bhagavā) dhammarājā anuttaro;
dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ”.
560. “Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;
‘dhammena cakkaṃ vattemi’, iti bhāsasi gotama.
561. “Ko nu senāpati bhoto, sāvako satthuranvayo;
ko te tamanuvatteti, dhammacakkaṃ pavattitaṃ”.
562. “Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;
sāriputto anuvatteti, anujāto tathāgataṃ.
563. “Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa.
564. “Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa;
dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.
565. “Yesaṃ ve [yesaṃ vo (pī.), yassa ve (syā.)] dullabho loke, pātubhāvo abhiṇhaso;
sohaṃ brāhmaṇa sambuddho, sallakatto anuttaro.
566. “Brahmabhūto atitulo, mārasenappamaddano;
sabbāmitte vasīkatvā, modāmi akutobhayo”.
567. “Imaṃ bhavanto nisāmetha, yathā bhāsati cakkhumā;
sallakatto mahāvīro, sīhova nadatī vane.
568. “Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;
ko disvā nappasīdeyya, api kaṇhābhijātiko.
569. “Yo maṃ icchati anvetu, yo vā nicchati gacchatu;
idhāhaṃ pabbajissāmi, varapaññassa santike”.
570. “Evañce [etañce (sī. pī.)] ruccati bhoto, sammāsambuddhasāsane [sammāsambuddhasāsanaṃ (sī. syā. kaṃ. pī.)];
mayampi pabbajissāma, varapaññassa santike”.
571. “Brāhmaṇā tisatā ime, yācanti pañjalīkatā;
brahmacariyaṃ carissāma, bhagavā tava santike”.
572. “Svākkhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;
yattha amoghā pabbajjā, appamattassa sikkhato”ti.
Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi– “kālo, bho gotama, niṭṭhitaṃ bhattan”ti Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi–
573. “Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ;
rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ.
574. “Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ;
puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukhan”ti.
Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasse …pe… aññataro kho panāpasmā selo sapariso arahataṃ ahosi.
Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi–
575. “Yaṃ taṃ saraṇamāgamha [māgamma (sī. syā. ka.)], ito aṭṭhami cakkhuma;
sattarattena bhagavā, dantamha tava sāsane.
576. “Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;
tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.
577. “Upadhī te samatikkantā, āsavā te padālitā;
sīhosi [sīhova (ma. ni. 2.401)] anupādāno, pahīnabhayabheravo.
578. “Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
pāde vīra pasārehi, nāgā vandantu satthuno”ti.

Selasuttaṃ sattamaṃ niṭṭhitaṃ.