8. Sallasuttaṃ

579. Animittamanaññātaṃ maccānaṃ idha jīvitaṃ;
kasirañca parittañca, tañca dukkhena saṃyutaṃ.
580. Na hi so upakkamo atthi, yena jātā na miyyare;
jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino.
581. Phalānamiva pakkānaṃ, pāto patanato [papatato (sī. pī. aṭṭha.)] bhayaṃ;
evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.
582. Yathāpi kumbhakārassa, katā mattikabhājanā;
sabbe bhedanapariyantā [bhedapariyantā (syā.)], evaṃ maccāna jīvitaṃ.
583. Daharā ca mahantā ca, ye bālā ye ca paṇḍitā;
sabbe maccuvasaṃ yanti, sabbe maccuparāyaṇā.
584. Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;
na pitā tāyate puttaṃ, ñātī vā pana ñātake.
585. Pekkhataṃ yeva ñātīnaṃ, passa lālapataṃ puthu;
ekamekova maccānaṃ, govajjho viya nīyati [niyyati (bahūsu)].
586. Evamabbhāhato loko, maccunā ca jarāya ca;
tasmā dhīrā na socanti, viditvā lokapariyāyaṃ.
587. Yassa maggaṃ na jānāsi, āgatassa gatassa vā;
ubho ante asampassaṃ, niratthaṃ paridevasi.
588. Paridevayamāno ce, kiñcidatthaṃ udabbahe;
sammūḷho hiṃsamattānaṃ, kayirā ce naṃ vicakkhaṇo.
589. Na hi ruṇṇena sokena, santiṃ pappoti cetaso;
bhiyyassuppajjate dukkhaṃ, sarīraṃ cupahaññati.
590. Kiso vivaṇṇo bhavati, hiṃsamattānamattanā;
na tena petā pālenti, niratthā paridevanā.
591. Sokamappajahaṃ jantu, bhiyyo dukkhaṃ nigacchati;
anutthunanto kālaṅkataṃ [kālakataṃ (sī. syā.)], sokassa vasamanvagū.
592. Aññepi passa gamine, yathākammūpage nare;
maccuno vasamāgamma, phandantevidha pāṇino.
593. Yena yena hi maññanti, tato taṃ hoti aññathā;
etādiso vinābhāvo, passa lokassa pariyāyaṃ.
594. Api vassasataṃ jīve, bhiyyo vā pana māṇavo;
ñātisaṅghā vinā hoti, jahāti idha jīvitaṃ.
595. Tasmā arahato sutvā, vineyya paridevitaṃ;
petaṃ kālaṅkataṃ disvā, neso labbhā mayā iti.
596. Yathā saraṇamādittaṃ, vārinā parinibbaye [parinibbuto (sī. ka.)];
evampi dhīro sapañño, paṇḍito kusalo naro;
khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.
597. Paridevaṃ pajappañca, domanassañca attano;
attano sukhamesāno, abbahe sallamattano.
598. Abbuḷhasallo asito, santiṃ pappuyya cetaso;
sabbasokaṃ atikkanto, asoko hoti nibbutoti.

Sallasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.