9. Vāseṭṭhasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ– caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi [jāṇusoṇi (ka.)] brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ [anucaṅkamamānānaṃ anuvicaramānānaṃ (sī. pī.)] ayamantarākathā udapādi– “kathaṃ, bho, brāhmaṇo hotī”ti?
Bhāradvājo māṇavo evamāha– “yato kho, bho, ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ettāvatā kho bho brāhmaṇo hotī”ti.
Vāseṭṭho māṇavo evamāha– “yato kho, bho, sīlavā ca hoti vatasampanno [vattasampanno (sī. syā. ma. ni. 2.454)] ca, ettāvatā kho, bho, brāhmaṇo hotī”ti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.
Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi– “ayaṃ kho, bho [ayaṃ bho (sī. syā. ka.), ayaṃ kho (pī.)] bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe; taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi…pe… buddho bhagavā’ti. Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā”ti. “Evaṃ, bho”ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi–
599. “Anuññātapaṭiññātā, tevijjā mayamasmubho;
ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.
600. “Tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase;
padakasma veyyākaraṇā, jappe ācariyasādisā.
601. “Tesaṃ no jātivādasmiṃ, vivādo atthi gotama;
jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati;
ahañca kammunā [kammanā (sī. pī.) evamuparipi] brūmi, evaṃ jānāhi cakkhuma.
602. “Te na sakkoma saññāpetuṃ, aññamaññaṃ mayaṃ ubho;
bhavantaṃ [bhagavantaṃ (ka.)] puṭṭhumāgamhā, sambuddhaṃ iti vissutaṃ.
603. “Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;
vandamānā namassanti, evaṃ lokasmi gotamaṃ.
604. “Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ;
jātiyā brāhmaṇo hoti, udāhu bhavati kammunā;
ajānataṃ no pabrūhi, yathā jānesu brāhmaṇaṃ”.
605. “Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ;
jātivibhaṅgaṃ pāṇānaṃ, aññamaññā hi jātiyo.
606. “Tiṇarukkhepi jānātha, na cāpi paṭijānare;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
607. “Tato kīṭe paṭaṅge ca, yāva kunthakipillike;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
608. “Catuppadepi jānātha, khuddake ca mahallake;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
609. “Pādūdarepi jānātha, urage dīghapiṭṭhike;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
610. “Tato macchepi jānātha, odake vārigocare;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
611. “Tato pakkhīpi jānātha, pattayāne vihaṅgame;
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
612. “Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu;
evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu.
613. “Na kesehi na sīsena, na kaṇṇehi na akkhibhi;
na mukhena na nāsāya, na oṭṭhehi bhamūhi vā.
614. “Na gīvāya na aṃsehi, na udarena na piṭṭhiyā;
na soṇiyā na urasā, na sambādhe na methune [na sambādhā na methunā (syā. ka.)].
615. “Na hatthehi na pādehi, nāṅgulīhi nakhehi vā;
na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā;
liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu.
616. “Paccattañca sarīresu [paccattaṃ sasarīresu (sī. pī.)], manussesvetaṃ na vijjati;
vokārañca manussesu, samaññāya pavuccati.
617. “Yo hi koci manussesu, gorakkhaṃ upajīvati;
evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo.
618. “Yo hi koci manussesu, puthusippena jīvati;
evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo.
619. “Yo hi koci manussesu, vohāraṃ upajīvati;
evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo.
620. “Yo hi koci manussesu, parapessena jīvati;
evaṃ vāseṭṭha jānāhi, pessiko [pessako (ka.)] so na brāhmaṇo.
621. “Yo hi koci manussesu, adinnaṃ upajīvati;
evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo.
622. “Yo hi koci manussesu, issatthaṃ upajīvati;
evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo.
623. “Yo hi koci manussesu, porohiccena jīvati;
evaṃ vāseṭṭha jānāhi, yājako eso na brāhmaṇo.
624. “Yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati;
evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo.
625. “Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;
bhovādi nāma so hoti, sace [sa ve (sī. syā.)] hoti sakiñcano;
akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
626. “Sabbasaṃyojanaṃ chetvā, so ve na paritassati;
saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
627. “Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;
ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
628. “Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.
629. “Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
630. “Vāri pokkharapatteva, āraggeriva sāsapo;
yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.
631. “Yo dukkhassa pajānāti, idheva khayamattano;
pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
632. “Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
633. “Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.
634. “Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.
635. “Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
636. “Yassa rāgo ca doso ca, māno makkho ca pātito;
sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.
637. “Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;
yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇaṃ.
638. “Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇaṃ.
639. “Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
nirāsāsaṃ [nirāsayaṃ (sī. syā. pī.), nirāsakaṃ (?)] Visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
640. “Yassālayā na vijjanti, aññāya akathaṃkathī;
amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
641. “Yodha puññañca pāpañca, ubho saṅgamupaccagā;
asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
642. “Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
643. “Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;
anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.
644. “Yodha kāme pahantvāna, anāgāro paribbaje;
kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
645. “Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;
taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
646. “Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
647. “Hitvā ratiñca aratiṃ, sītibhūtaṃ nirūpadhiṃ;
sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
648. “Cutiṃ yo vedi [yo’veti (?) Itivuttake 99 aṭṭhakathāsaṃvaṇanā passitabbā] ttānaṃ, upapattiñca sabbaso;
asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
649. “Yassa gatiṃ na jānanti, devā gandhabbamānusā;
khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
650. “Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
651. “Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
652. “Pubbenivāsaṃ yo vedi [yo’veti (?) Itivuttake 99 aṭṭhakathāsaṃvaṇanā passitabbā], saggāpāyañca passati;
atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ.
653. “Samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ;
sammuccā samudāgataṃ, tattha tattha pakappitaṃ.
654. “Dīgharattamanusayitaṃ, diṭṭhigatamajānataṃ;
ajānantā no [ajānantā te (aṭṭha.) ma. ni. 2.460] pabruvanti, jātiyā hoti brāhmaṇo.
655. “Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo;
kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo.
656. “Kassako kammunā hoti, sippiko hoti kammunā;
vāṇijo kammunā hoti, pessiko hoti kammunā.
657. “Coropi kammunā hoti, yodhājīvopi kammunā;
yājako kammunā hoti, rājāpi hoti kammunā.
658. “Evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā;
paṭiccasamuppādadassā, kammavipākakovidā.
659. “Kammunā vattati loko, kammunā vattati pajā;
kammanibandhanā sattā, rathassāṇīva yāyato.
660. “Tapena brahmacariyena, saṃyamena damena ca;
etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ.
661. “Tīhi vijjāhi sampanno, santo khīṇapunabbhavo;
evaṃ vāseṭṭha jānāhi, brahmā sakko vijānatan”ti.
Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ– “abhikkantaṃ, bho gotama…pe… upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete [pāṇupetaṃ (ka.)] saraṇaṃ gate”ti.

Vāseṭṭhasuttaṃ navamaṃ niṭṭhitaṃ.