10. Kokālikasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca– “pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā”ti.
Evaṃ vutte, bhagavā kokālikaṃ bhikkhuṃ etadavoca– “mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti.
Dutiyampi kho…pe… tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca– “kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā”ti. Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca– “mā hevaṃ, kokālika mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti.
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirappakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭo [phuṭṭho (syā.)] ahosi; sāsapamattiyo hutvā muggamattiyo ahesuṃ; muggamattiyo hutvā kaḷāyamattiyo ahesuṃ; kaḷāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ; kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ; kolamattiyo hutvā āmalakamattiyo ahesuṃ; āmalakamattiyo hutvā beḷuvasalāṭukamattiyo ahesuṃ; beḷuvasalāṭukamattiyo hutvā billamattiyo ahesuṃ; billamattiyo hutvā pabhijjiṃsu; pubbañca lohitañca pagghariṃsu. Atha kho kokāliko bhikkhu tenevābādhena kālamakāsi. Kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi Ekamantaṃ, ṭhito kho brahmā sahampati bhagavantaṃ etadavoca– “kokāliko, bhante, bhikkhu kālaṅkato; kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. Idamavoca brahmā sahampati; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā…pe… idamavoca, bhikkhave, brahmā sahampati, idaṃ vatvā maṃ padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca– “kīvadīghaṃ nu kho, bhante, padume niraye āyuppamāṇan”ti? “Dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ; taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakāni vassasatasahassāni iti vā”ti. “Sakkā pana, bhante, upamā [upamaṃ (sī. syā. ka.)] kātun”ti? “Sakkā, bhikkhū”ti bhagavā avoca–
“Seyyathāpi, bhikkhu, vīsatikhāriko kosalako tilavāho; tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya. Khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, natveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā evameko nirabbudo nirayo. Seyyathāpi, bhikkhu, vīsati nirabbudā nirayā evameko ababo nirayo. Seyyathāpi, bhikkhu, vīsati ababā nirayā evameko ahaho nirayo. Seyyathāpi, bhikkhu, vīsati ahahā nirayā evameko aṭaṭo nirayo. Seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā evameko kumudo nirayo. Seyyathāpi, bhikkhu, vīsati kumudā nirayā evameko sogandhiko nirayo. Seyyathāpi, bhikkhu, vīsati sogandhikā nirayā evameko uppalako nirayo. Seyyathāpi, bhikkhu, vīsati uppalakā nirayā evameko puṇḍarīko nirayo. Seyyathāpi, bhikkhu, vīsati puṇḍarīkā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
662. “Purisassa hi jātassa, kuṭhārī [kudhārī (ka.)] jāyate mukhe;
yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
663. “Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;
vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.
664. “Appamatto ayaṃ kali, yo akkhesu dhanaparājayo;
sabbassāpi sahāpi attanā, ayameva mahattaro [mahantakaro (sī.)] kali;
yo sugatesu manaṃ padosaye.
665. “Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni [abbudānaṃ (ka.)];
yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakaṃ.
666. “Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomicāha;
ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.
667. “Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;
tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.
668. “Yo lobhaguṇe anuyutto, so vacasā paribhāsati aññe;
asaddho kadariyo avadaññū, macchari pesuṇiyaṃ [pesuṇiyasmiṃ (bahūsu)] anuyutto.
669. “Mukhadugga vibhūta anariya, bhūnahu [bhunahata (syā. ka.)] pāpaka dukkaṭakāri;
purisanta kalī avajāta, mā bahubhāṇidha nerayikosi.
670. “Rajamākirasī ahitāya, sante garahasi kibbisakārī;
bahūni duccaritāni caritvā, gacchasi kho papataṃ cirarattaṃ.
671. “Na hi nassati kassaci kammaṃ, eti hataṃ labhateva suvāmi;
dukkhaṃ mando paraloke, attani passati kibbisakārī.
672. “Ayosaṅkusamāhataṭṭhānaṃ tiṇhadhāramayasūlamupeti;
atha tatta-ayoguḷasannibhaṃ, bhojanamatthi tathā patirūpaṃ.
673. “Na hi vaggu vadanti vadantā, nābhijavanti na tāṇamupenti;
aṅgāre santhate sayanti [senti (sī. syā. pī.)], ginisampajjalitaṃ pavisanti.
674. “Jālena ca onahiyāna, tattha hananti ayomayakuṭebhi [ayomayakūṭehi (sī. syā. pī.)];
andhaṃva timisamāyanti, taṃ vitatañhi yathā mahikāyo.
675. “Atha lohamayaṃ pana kumbhiṃ, ginisampajjalitaṃ pavisanti;
paccanti hi tāsu cirarattaṃ, agginisamāsu [ginissamāsu (ka.)] samuppilavāte.
676. “Atha pubbalohitamisse, tattha kiṃ paccati kibbisakārī;
yaṃ yaṃ disakaṃ [disataṃ (sī. syā. pī.)] adhiseti, tattha kilissati samphusamāno.
677. “Puḷavāvasathe salilasmiṃ, tattha kiṃ paccati kibbisakārī;
gantuṃ na hi tīramapatthi, sabbasamā hi samantakapallā.
678. “Asipattavanaṃ pana tiṇhaṃ, taṃ pavisanti samucchidagattā;
jivhaṃ balisena gahetvā, ārajayārajayā vihananti.
679. “Atha vetaraṇiṃ pana duggaṃ, tiṇhadhārakhuradhāramupenti;
tattha mandā papatanti, pāpakarā pāpāni karitvā.
680. “Khādanti hi tattha rudante, sāmā sabalā kākolagaṇā ca;
soṇā siṅgālā [sigālā (sī. pī.)] paṭigiddhā [paṭigijjhā (syā. pī.)], kulalā vāyasā ca [kulalā ca vāyasā (?)] Vitudanti.
681. “Kicchā vatayaṃ idha vutti, yaṃ jano phusati [passati (sī. syā. pī.)] kibbisakārī;
tasmā idha jīvitasese, kiccakaro siyā naro na cappamajje.
682. “Te gaṇitā vidūhi tilavāhā, ye padume niraye upanītā;
nahutāni hi koṭiyo pañca bhavanti, dvādasa koṭisatāni punaññā [panayye (ka.)].
683. “Yāva dukhā [dukkhā (sī. syā.), dukkha (pī. ka.)] nirayā idha vuttā, tatthapi tāva ciraṃ vasitabbaṃ;
tasmā sucipesalasādhuguṇesu, vācaṃ manaṃ satataṃ [pakataṃ (syā.)] parirakkhe”ti.

Kokālikasuttaṃ dasamaṃ niṭṭhitaṃ.