11. Nālakasuttaṃ

684. Ānandajāte tidasagaṇe patīte, sakkañca indaṃ sucivasane ca deve;
dussaṃ gahetvā atiriva thomayante, asito isi addasa divāvihāre.
685. Disvāna deve muditamane udagge, cittiṃ karitvāna idamavoca [karitvā idamavocāsi (sī.)] tattha;
“kiṃ devasaṅgho atiriva kalyarūpo, dussaṃ gahetvā ramayatha [bhamayatha (sī.)] kiṃ paṭicca.
686. “Yadāpi āsī asurehi saṅgamo, jayo surānaṃ asurā parājitā;
tadāpi netādiso lomahaṃsano, kimabbhutaṃ daṭṭhu marū pamoditā.
687. “Seḷenti gāyanti ca vādayanti ca, bhujāni phoṭenti [poṭhenti (sī. pī.), pothenti (ka.)] ca naccayanti ca;
pucchāmi vohaṃ merumuddhavāsine, dhunātha me saṃsayaṃ khippa mārisā”.
688. “So bodhisatto ratanavaro atulyo, manussaloke hitasukhatthāya [hitasukhatāya (sī. syā. pī.)] jāto;
sakyāna gāme janapade lumbineyye, tenamha tuṭṭhā atiriva kalyarūpā.
689. “So sabbasattuttamo aggapuggalo, narāsabho sabbapajānamuttamo;
vattessati cakkamisivhaye vane, nadaṃva sīho balavā migābhibhū”.
690. Taṃ saddaṃ sutvā turitamavasarī so, suddhodanassa tada bhavanaṃ upāvisi [upāgami (sī. pī.)];
nisajja tattha idamavocāsi sakye, “kuhiṃ kumāro ahamapi daṭṭhukāmo”.
691. Tato kumāraṃ jalitamiva suvaṇṇaṃ, ukkāmukheva sukusalasampahaṭṭhaṃ [sukusalena sampahaṭṭhaṃ (ka.)];
daddallamānaṃ [daddaḷhamānaṃ (ka.)] siriyā anomavaṇṇaṃ, dassesu puttaṃ asitavhayassa sakyā.
692. Disvā kumāraṃ sikhimiva pajjalantaṃ, tārāsabhaṃva nabhasigamaṃ visuddhaṃ;
sūriyaṃ tapantaṃ saradarivabbhamuttaṃ, ānandajāto vipulamalattha pītiṃ.
693. Anekasākhañca sahassamaṇḍalaṃ, chattaṃ marū dhārayumantalikkhe;
suvaṇṇadaṇḍā vītipatanti cāmarā, na dissare cāmarachattagāhakā.
694. Disvā jaṭī kaṇhasirivhayo isi, suvaṇṇanikkhaṃ viya paṇḍukambale;
setañca chattaṃ dhariyanta [dhāriyanta (syā.), dhārayantaṃ (sī. ka.)] muddhani, udaggacitto sumano paṭiggahe.
695. Paṭiggahetvā pana sakyapuṅgavaṃ, jigīsato [jigiṃsako (sī. syā. pī.)] lakkhaṇamantapāragū;
pasannacitto giramabbhudīrayi, “anuttarāyaṃ dvipadānamuttamo” [dipadānamuttamo (sī. syā. pī.)].
696. Athattano gamanamanussaranto, akalyarūpo gaḷayati assukāni;
disvāna sakyā isimavocuṃ rudantaṃ,
“no ce kumāre bhavissati antarāyo”.
697. Disvāna sakye isimavoca akalye, “nāhaṃ kumāre ahitamanussarāmi;
na cāpimassa bhavissati antarāyo, na orakāyaṃ adhimānasā [adhimanasā (sī. syā.)] bhavātha.
698. “Sambodhiyaggaṃ phusissatāyaṃ kumāro, so dhammacakkaṃ paramavisuddhadassī;
vattessatāyaṃ bahujanahitānukampī, vitthārikassa bhavissati brahmacariyaṃ.
699. “Mamañca āyu na ciramidhāvaseso, athantarā me bhavissati kālakiriyā;
sohaṃ na sossaṃ [sussaṃ (sī. syā.)] asamadhurassa dhammaṃ, tenamhi aṭṭo byasanaṃgato aghāvī”.
700. So sākiyānaṃ vipulaṃ janetvā pītiṃ, antepuramhā niggamā [niragamā (sī. syā.), nigamā (ka. sī.), niragama (pī.)] brahmacārī;
so bhāgineyyaṃ sayaṃ anukampamāno, samādapesi asamadhurassa dhamme.
701. “Buddhoti ghosaṃ yada [yadi (syā. ka.)] parato suṇāsi, sambodhipatto vivarati dhammamaggaṃ;
gantvāna tattha samayaṃ paripucchamāno [sayaṃ paripucchiyāno (sī. syā.)], carassu tasmiṃ bhagavati brahmacariyaṃ”.
702. Tenānusiṭṭho hitamanena tādinā, anāgate paramavisuddhadassinā;
so nālako upacitapuññasañcayo, jinaṃ patikkhaṃ [pati + ikkhaṃ = patikkhaṃ] parivasi rakkhitindriyo.
703. Sutvāna ghosaṃ jinavaracakkavattane, gantvāna disvā isinisabhaṃ pasanno;
moneyyaseṭṭhaṃ munipavaraṃ apucchi, samāgate asitāvhayassa sāsaneti.

Vatthugāthā niṭṭhitā.

704. “Aññātametaṃ vacanaṃ, asitassa yathātathaṃ;
taṃ taṃ gotama pucchāmi, sabbadhammāna pāraguṃ.
705. “Anagāriyupetassa, bhikkhācariyaṃ jigīsato;
muni pabrūhi me puṭṭho, moneyyaṃ uttamaṃ padaṃ”.
706. “Moneyyaṃ te upaññissaṃ, (iti bhagavā) dukkaraṃ durabhisambhavaṃ;
handa te naṃ pavakkhāmi, santhambhassu daḷho bhava.
707. “Samānabhāgaṃ kubbetha, gāme akkuṭṭhavanditaṃ;
manopadosaṃ rakkheyya, santo anuṇṇato care.
708. “Uccāvacā niccharanti, dāye aggisikhūpamā;
nāriyo muniṃ palobhenti, tāsu taṃ mā palobhayuṃ.
709. “Virato methunā dhammā, hitvā kāme paropare [parovare (sī. pī.), varāvare (syā.)];
aviruddho asāratto, pāṇesu tasathāvare.
710. “Yathā ahaṃ tathā ete, yathā ete tathā ahaṃ;
attānaṃ upamaṃ katvā, na haneyya na ghātaye.
711. “Hitvā icchañca lobhañca, yattha satto puthujjano;
cakkhumā paṭipajjeyya, tareyya narakaṃ imaṃ.
712. “Ūnūdaro mitāhāro, appicchassa alolupo;
sadā [sa ve (pī.)] icchāya nicchāto, aniccho hoti nibbuto.
713. “Sa piṇḍacāraṃ caritvā, vanantamabhihāraye;
upaṭṭhito rukkhamūlasmiṃ, āsanūpagato muni.
714. “Sa jhānapasuto dhīro, vanante ramito siyā;
jhāyetha rukkhamūlasmiṃ, attānamabhitosayaṃ.
715. “Tato ratyā vivasāne [vivasane (sī. syā. pī.)], gāmantamabhihāraye;
avhānaṃ nābhinandeyya, abhihārañca gāmato.
716. “Na munī gāmamāgamma, kulesu sahasā care;
ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe.
717. “Alatthaṃ yadidaṃ sādhu, nālatthaṃ kusalaṃ iti;
ubhayeneva so tādī, rukkhaṃvupanivattati [rukkhaṃvu’pativattati (ka.), rukkhaṃva upātivattati (syā.)].
718. “Sa pattapāṇi vicaranto, amūgo mūgasammato;
appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā.
719. “Uccāvacā hi paṭipadā, samaṇena pakāsitā;
na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ mutaṃ.
720. “Yassa ca visatā natthi, chinnasotassa bhikkhuno;
kiccākiccappahīnassa, pariḷāho na vijjati.
721. “Moneyyaṃ te upaññissaṃ, khuradhārūpamo bhave;
jivhāya tālumāhacca, udare saññato siyā.
722. “Alīnacitto ca siyā, na cāpi bahu cintaye;
nirāmagandho asito, brahmacariyaparāyaṇo.
723. “Ekāsanassa sikkhetha, samaṇūpāsanassa ca;
ekattaṃ monamakkhātaṃ, eko ce abhiramissasi;
atha bhāhisi [bhāsihi (sī. syā. pī.)] dasadisā.
724. “Sutvā dhīrānaṃ nigghosaṃ, jhāyīnaṃ kāmacāginaṃ;
tato hiriñca saddhañca, bhiyyo kubbetha māmako.
725. “Taṃ nadīhi vijānātha, sobbhesu padaresu ca;
saṇantā yanti kusobbhā [kussubbhā (sī.)], tuṇhīyanti mahodadhī.
726. “Yadūnakaṃ taṃ saṇati, yaṃ pūraṃ santameva taṃ;
aḍḍhakumbhūpamo bālo, rahado pūrova paṇḍito.
727. “Yaṃ samaṇo bahuṃ bhāsati, upetaṃ atthasañhitaṃ;
jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati.
728. “Yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati;
sa munī monamarahati, sa munī monamajjhagā”ti.

Nālakasuttaṃ ekādasamaṃ niṭṭhitaṃ.