4. Aṭṭhakavaggo

1. Kāmasuttaṃ

772. Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
addhā pītimano hoti, laddhā macco yadicchati.
773. Tassa ce kāmayānassa [kāmayamānassa (ka.)], chandajātassa jantuno;
te kāmā parihāyanti, sallaviddhova ruppati.
774. Yo kāme parivajjeti, sappasseva padā siro;
somaṃ [so imaṃ (sī. pī.)] visattikaṃ loke, sato samativattati.
775. Khettaṃ vatthuṃ hiraññaṃ vā, gavassaṃ [gavāssaṃ (sī. syā. pī.)] dāsaporisaṃ;
thiyo bandhū puthu kāme, yo naro anugijjhati.
776. Abalā naṃ balīyanti, maddantenaṃ parissayā;
tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.
777. Tasmā jantu sadā sato, kāmāni parivajjaye;
te pahāya tare oghaṃ, nāvaṃ sitvāva [siñcitvā (sī.)] pāragūti.

Kāmasuttaṃ paṭhamaṃ niṭṭhitaṃ.