2. Guhaṭṭhakasuttaṃ

778. Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;
dūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā.
779. Icchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;
pacchā pure vāpi apekkhamānā, imeva kāme purimeva jappaṃ.
780. Kāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;
dukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse.
781. Tasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;
na tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā.
782. Passāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;
hīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesu.
783. Mamāyite passatha phandamāne, maccheva appodake khīṇasote;
etampi disvā amamo careyya, bhavesu āsattimakubbamāno.
784. Ubhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;
yadattagarahī tadakubbamāno, na lippatī [na limpatī (syā. ka.)] diṭṭhasutesu dhīro.
785. Saññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;
abbūḷhasallo caramappamatto, nāsīsatī [nāsiṃsatī (sī. syā. pī.)] lokamimaṃ parañcāti.

Guhaṭṭhakasuttaṃ dutiyaṃ niṭṭhitaṃ.